पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२८
[अष्टमशतकम्
ललितासहस्रनाम ।

मामा तुषुरिमका प्रिय।’स्थादिना, और्णवे ‘कारः स मनुर्जेयो रक्तवर्णः
प्रतापधा' निरयभेदिना वायुपुराणे च, कामकलाविलRौ च प्रपञ्चितम् । तौघर्ष
सर्या 'मुखं बिभ्ठं कृस्ये' ति लोके स्पष्ट करपमृतं भगवदैः। ।

गुरुमण्डलेति--तस्वरूपनिष्कर्षस्तु सभामुखदेवानुसंधेयो रहस्यतमाविया है।
गरवः परमशिवादिस्वस्वगृरुपर्यन्तास्तेषां मण्डलं परम्परा सैव रूपं निरूपणमस्याः।
अविच्छिन्नगुरुपारंपर्यक्रमागतमिदं रहस्यं नतु पुस्तकें लिख्यत इति भावः i अत ।
एवोक्तं योनिमीदवर्षे ‘कणकणोंपदेची म संप्राप्तमवनीतल ’ इति ।। १४९ ॥ ।

कुलोत्तीर्णो भग राधया मया समुभती मही ।
गम । गुरुकारज्या कोमलाङ्ग गुनिया ।। १९० ॥

सुलतानें ति-रहस्यवमेव चतुभिराह। कुल मिन्द्रियसमूहमुत्तीर्ण अति

कान्ता। तंरगम्यत्वात् ।

भगेति-भगे सवितृमण्डले आराध्योषास्या । सवितृमण्डलस्य रहस्योपास्स्य
धिकरणत्वात् । भगेन एकरेण वाराध्या ‘यदेकादशमाधरं बीजं कोणत्रयात्मक
मिति वचनात् ।

मायेति-प्रसिद्ध तरस्याष्यप्रकटीकरणानुकूल शषितमया । वेवपुराणे तु

विचि मूकयंकरण अचिन्तिप्तफलप्रदा ।
स्वप्नेन्द्रजालवल्लोके मया तेन प्रकीर्तिता ।।

इत्युक्तम् । इदमेव च विस्तरेणोक्तं वराहपुराणे पृपेियीं प्रति विष्णूषषयम्-

पर्जन्यो वर्षते तत्र जलपूरश्च जायते ।
दिशो निर्बलतां यान्ति सैषा मय मम प्रिये ।
सोमोऽपक्षीयते पक्षे पक्षे चापि विवर्धते ।
अमायां दृश्यते नैव मायेयं मम सुभ्दरि ।।

इयरय

मम मायाबलं लेतधेन तिष्ठम्यहं फले ।
प्रजषत च रुद्रं च सृजामि च हृमि च ।

इत्यन्तैः सप्तत्रिंशता । लकंविचित्रकार्यकर्तृत्वं स्वावच्छेविकाय मायाया एवेति प्रति

पादितम । तादृशकार्यमेव च मायापदशक्यतावच्छेदकम्। भक्तितन्त्रे तु 'तच्छक्ति-
मया जसामन्या' दिति सूत्रे भगवतः शक्तिरेव मयेत्युतम् ।