पृष्ठम्:श्रीललितासहस्रनाम.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
[सप्तमशतकम्
ललितासहस्रनाम ।

स्वायंभुवे हतो दैत्यो वैष्णव्या मन्दरे गिरौ । ।
महि षाख्योऽर्थ: पञ्चरस वै स सरऽभवत्र । ।
नन्द्य निहत बिन्ध्ये महाबलपराक्रमः ।
ज्ञानशक्तिस्तु सा देवी महिषोऽज्ञानमूर्तिभवन् ।
अज्ञान ज्ञाननाश्य तु भवयंव न समशः

इति


पुंगधरेति—

पूगं हस्ते चतुष्पे ऽपि रथसीरङ्गयोर्युगः ।
युगं कुलदो यूगले गृद्धिनमौषधेऽपि च ।


इति विश्व प्रशोकतया रथसोराङ्गधारिणमस्त्रवृषभाणां रथसी रनिर्वाहकत्वदर्शना
दिह सकल जगन्निवद्भकस्व माऽतात्पर्येण युगधरेत्युच्यते । शिशक्तियुगल- य ऋता
देय धरणावुगंधरा ‘संज्ञायां भतवजधरिसहितपिदम’ इति खच। 'अरूद्वष६
जन्तस्ये' ति मुम् ।। १४० ।।

इच्छाशक्.िज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सघाघरा सुप्रतिष्ठा सबसषधयरिश ।। १४१ ।।


इन्छे ति-इच्छाज्ञानयनरूपणत्रयं स्वरूपमस्य. । एतं च संकेतपद्धतौ--

इछा शिरःप्रदेशश्च ज्ञानं च ददधगता ।
क्रिय पदता ह्यः एव शक्ति श्रय यषुः ।


इति । यमकेश्य १तत्रेऽपि--

त्रिपुरा त्रिवित्र देवो ब्रह्माधिबधीशरूपिणो ।
शनशक्तिः क्रिययातिरिच्छाशक्तधार्मिक प्रिये ।।


इति । अत्र ज्ञानेच्छायनानां पूर्वपूर्वस्योतरोतरं प्रति करणचम्य क्लूतस्य ऋण
शक्तित्रयस्य निर्देशभावेऽपि करोतेर्यते शतवदेव क्रियाशब्दो यनपरः । अत्रतं त्र
संन

धृतिरेषा मदादष्टा ज्ञानशक्तिः कृतमंत ।
इच्छारूपा तथा ज्ञान हे विधे च न संशयः ।


इति । वलनात्मक श्रियपरैव ब । स च पञ्चवधे रसं यवंभबड़े -

स्पन्दश्च व परिस्पन्दः प्रक्रमः परिशीलनः ।
प्रचार इति विद्वद्भिः कथिताः पञ्च तः क्रियाः ।


आप्रश्लेषप्रयूषतो दीयंः। सर्वासां जगतीनां धरा परम्पर । जयजनकयोरभेदा.
दिति । मलिनीविजयतनं