पृष्ठम्:श्रीललितासहस्रनाम.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२१३
सौभाग्यभास्करव्याख्या ।

या सा शक्तिर्जगातुः कथिता रुषः परा ।
इष्ठस्य तस्य सा देवी हिवृक्षोः प्रतिपद्यते ।।
एवमेतदिति ज्ञेयं नान्यंति सुनिश्चितम् ।
ज्ञापयन्ती हड्रियन्तर्जानशक्तिनगद्यते ।।
एवंभूतमिदं वस्सु भवविति यदा पुनः ।
ज्ञ। तवेव तद्वस्तु कृत्रीन्रयत्र क्रियच्यत ।

इति । वसिष्ठरामायणे

शिवं ब्रह्म विदुः शान्तभाच्यं वानिदमपि ।
स्पन्दशक्तिस्तदिच्छे यं दृश्यभसं तनोति स ।
साकरस्य भरस्येच्छा यश्च वे कल्पनापुरम् ।

इति । ‘दृश्याभासानुभूतानां करणासज्यते क्रिय ' ति त्र। दृश्यभमेवन्भूताना

मूषरतिर्विकृति संस्कृतलक्षणचतुर्विधफलानां कारणदिति तु तत्तट्टीकाय यास्या
तम् ।
सर्वाधरेत्ति -'सर्घमाघरो यस्य इति व । सर्वेष्वन्तर्यामितया स्थितेति
यावत् । सर्वेषामाधाररूपेति वा । तदुक्तं सार्कण्डेयपुराणे

येऽष निस्य यं विनश्यन्ति चान्ये येऽर्थाः स्थूल ये च मूक्ष्पस्य ।
यन्ममृतं यच्च मृतं समस्तं यश्चभूतेष्वेकमेकं च कि चित् ।।
येऽथ भूभ येऽसरिअऽन्यतो व तेषां देवि स्वत एवोपलब्धिः ।

इति । नचास्मिन्पक्षे स्त्र लिङ्गानुपपतिः । परवल्लि तूं कुन्तपुरुषयोरिति

सूत्र(त् । 'आधारोऽधिकरण 'मिति सूत्रानुसारेगधरपदस्य पुंलिङ्गवीनदया-
दिति वाच्यम् । निर्गुणब्रह्मणि कथनीये प्रयत तस्यैव युक्तत्वात् । तथाहि ।
सत्वादिगुणत्रयस्योपचय: पुस्धम्। अपचयः स्त्रीवम्। साम्यं नपुसकरत्वम् । लिङ्ग
योनितदुभयाभावरूपाणां तेषाममचेतनेष्वव्याप्तेः। सर्वस्यापि जगतस्त्रिगुणात्मकतया
देवीभागवता प्रतिपादितवेन तेषां सर्वत्र संभवत् । उपत्रयादेः सावधिकस्वेन
प्रतिपादिताथं चिदपंध्योपषयादयः संन्य वेति लिङ्गत्रयस्यपि केवलान्वयित्वा
वध्यवस्थया विवक्षानुसारेण प्रयोगः । सर्घमेतदभिप्रेयोक्तं महाभाष्ये 'संस्त्यान
प्रसव लिङ्गमस्येयौ स्वकृतन्तत 'इति । संस्थानं स्यायतेर्बट्स्त्री भूतेः सर् प्रसवः
पुमान्। उभयोरन्तरं यच्च तदभावे नपुंसकमिति च लिङ्गमक्षिष्य' मिति च ।।

मुंबम्धमनुतप्यते कोऽसावनुमान नामेति प्रयोगश्च । ‘बन्धुनि बहुव्रोह 'विति
1. सर्वासां जगतीन धारा परंपराजन्यजनकयोरभेदात् अञ् प्रलेपप्रयूक्तो