पृष्ठम्:श्रीललितासहस्रनाम.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२११
सौभाग्यभास्करव्याख्या ।

भोगप्रदा योगदयुच्यते । द्वितीयावच्छिन्न जीघनाम्नी भवत्री योगिनी । तृतीया
वच्छिन्ना ज इवस्तुनाम्नं भोग्या योग्यूच्यत इति विवेकः ।

योगाननं ति-याग: शिवशञ्जितसामरस्यमेत्रानन्दो यस्याः । निद्रया आनन्द
प्रधानवाद्योगनिद्रेति वयंः। स च देन्थे घेघम् । तथाच ऋषिंने ' याप्यानन्दन।
योगनिद्रेति जगति स्थिते 'युएफ़म्--

दैत्रेष्वथ दधार्नां नान्यो नारायणादृते ।
सखो सदाशिवस्यैषा माय विशोः शरीरज ।।
सैष नारायणमुखे दया कमललोचन ।
लोकानपेन कालेन भजते भृशमोहिनो ।।


इति । योगानन्दस्यों नृसिहस्तदूपा व मोहनमुख्येये कपदं स्वीकृत्येह अयोगा-
नन्दति नामद्वयं सुवचम् । यंगः सङ्गो न विद्यते यस्याः । ‘असङ्गो नहि सरजत
इति श्रुतेः । अयःपवंतरूपा च न अभेद्यते तात्पर्यार्थः । अपेन भवविधिना
 परशिवं गच्छसीति व । नन्दाऽलकनन्दात्मकगङ्गरूपा व । प्रतिपस्पष्ठयेक-
दशीपवा । 'भन्दा भगवती नाम या भविष्यति नन्दजे 'ति मार्कगपपुराणोक्त
विशेषरूपा वा। सरस्वत्या एव स्थानविशेषयोगादानन्देति संशो वा । ‘नन्दा
हिमश्रत पृष्ठे' इति पापात् । पुष्करप्रान्तस्थनदीविधेषरूप वा। तदप्यक्तं पाण्
एव पुष्करमहरम्ये--

पुण्या पुण्यजलोपेता नदी यं ब्रह्मणः सुताः ।
मन्दानाम्नीति विपुल प्रवृत्ता दक्षिणामुखो । ।
अगच्छन्नपि चस्तस्या नाम गृह्वाति मानवः ।
स जीवन्सुखमाप्नोति मृत क्षेत्रात संचर ।


इति । नमनिष्ठक्तिपंरपुराणे-

यथागतं तु ते जग्मुर्देवं स्थाप्य हिमे गिरो।
संस्थाप्यतन्दित यस्मतस्मान्निदा तु सभवत् ।।


इति । वेबपुरणं तु -

भरश्ते सुरलोकेषु नन्दने वसतेऽथव।
हमाचले महापुण्यं नन्ददेव ततः मृता ।।


इति । तस्वरूपमपि वारहे--

गायश्यष्टभुजा या तु चैत्रासुरमयोधयत् ।
संव तदभवद्देवं देवकार्यचिकीर्षया ।।