पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
[सप्तमशतकम्
ललितासहस्रनाम ।

ध्यानति–ध्यानेन विभावनेने गम्या नेया । ते ध्यानयोगमगता अपश्यन
देवात्मशक्त स्थगणेन गदा'मिति श्रुतेः ।

अपरिच्छेदोति - -अभवप्रनियोगिव परिग्रीवो अदभघदरिच्छेदः ।
देशतः परिच्छेदो ह्यथन्तभत्र एव। नले बुमप्रागभवं। यज्ञानम्
स्याभात्र इति स्थितेः ।

छ।त्रहेति - जन कैवल्यप्रदस्वेनाभिमतं ददातीति ज्ञानद। ! "|चंगतं तलव
कारोपनिषदि 'तस्मिन्नाकाशे स्त्रियमाजगाम ३५ोभनमूना हैमवती तां हयाव
fफ़Bछझर्मत बहूनि सेवते 'यः स्कन्देश्य -

ईदशो परम विद्या शांकरी भशिनी।
प्रसह्मदेव जन्तूनां श्रेय है शिक्षा ।


इति । मूल संहितायामपि--

विश्वया दािथ चं:देश स्थ: निःसंदिस्वzप ।
संस्था याच अर्थ "फैत्रमातुभंक्रयंव रथःविकायाः नाभेर् ।


इति । आनै, शेत वक्ष्यति वः । 'जानं बस्थ' इति तु शिवसूत्रे । {
प्रथमोन्मेषं मूत्रमेकं “ न वकारस्य प्रश्नेशोऽपनयूक्तम् 'चंतामे' ति पूर्व
संहिताया एँ तथा गंभवत तृतयोन्मेषेऽपि । शं सूत्रमपरं त ’ तु में प्रश्नेषु '
संभाव्यते । 'आमा बित 'भिति पूर्वत्रात् । एवं व्याख्यातं यतः-

अंसमुखादिसंवैधव्यत्रयादिवृत्तिम् ।
बहरहश्चोग्थनयादिदे दिविषयो मुवम्
भेदाभामामकं वस्य ज्ञानं अन्धेऽनुषिणः ।
तशतदेवमः मेमरी ध्रुवम् ।।


इति । तदिदं सविवाद हैनं नाशयनीस्थः । अत एव सुतोयमयं सूकरं
इनमन ' मित। यदि च 'बारं त्रं न प्रांम यत्र|#39रसगनः । अन!
रमभ्यास्मिताज्ञकिरनं प्रश्यत ?' इति ।

ज्ञ। नेति -लाभमेम धिग्रहः शरीरं यणाः, पंन्य अगतो मानानेकधा ।
सेदुश्च विष्णुपुराणे द्वितीयेओ-

ज्ञानमेव परं ब्रह्म ज्ञानं वधाय चेष्यते ।
नमन पदं विश्वं न केनाद्धि परम् ।।
विद्याविद्येति मैत्रेय ज्ञानमेव धारय ।


इति । ज्ञानस्य विष विस्तारो यस्याः सकाशादिति च ।। १७४ ॥