पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२०७
सौभाग्यभास्करव्याख्या ।

इनि । इयं च विनायकपठधिष्ठात्री ’उमादेवी विनायके' इति षाग्रात् । ’मा
सिन्धुवने नामें 'त्यपि पाश एव स्मर्यते । षड़षिकत्र यमरूपा वा 'उमा पडषकी
मने' ति कस्याप्रकरणे पम्यवचनात् ।

शैलेन्द्रेति शैलेन्द्रस्य पर्वतराजस्य हिमवतस्सेनया पृष्ठ । 'जात अलेन्द्र
हे स शैलराजसुता तत ’ इति देवपुराणं निर्वाचनम् ।

गौरीति - गौरवर्णनगरी । 'गरी गोरङ्गदेहस्त्रा' दिति महा|सळ त्
षिद्गरादिभ्यश्चे' ति हो। 'वरुणस्य प्रिया गौरो' ति पापे । ‘नदीभेदेऽपि
गरी स्याद्दशाब्दायां च योषितीति कोशे च। तेन तत्तत्स्वरूपेति वा । । वेव प्रणे
तु-

योगाग्निना तु या । दग्धा पुतन हिमालयात् ।
शङ्कुन्देन्दुवर्णं चेत्यतो गौरोति मा स्मृता ।


इत्युक्तम्। इयं न कन्ययुञ्जपठधिष्ठात्री । ‘कायकृदी तथा गौरी 'ति षाग्रत ।

गन्धवं ति-गधवं वरबाबप्रभृतिभिः सेविता। गःधर्मेश्वंद्वी सेविताऽत्र •
सदस्या देवी वा । दिठथगानमेव च गन्धर्वः ।। १७७ ।।

विश्वगर्भा स्वयंभइव रक्ष वञ्चिबरो ।
पान पारिन्छेद्य ज्ञानदा ज्ञान विग्रह ।। १७४ ॥
विबभेति--विश्वं प्रपञ्चजतं अभं यशः।


स्वर्गति- स्वर्ण हिरण्यं गर्भ यस्याः । स्वर्गस्य गर्भभव। व । तदुक्तं
वायुपुराण

हिरण्धुमर्श गर्भाऽभूदिरण्यस्यापि गर्भजः ।
यस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यते ।


इति। यन्न अणनां वर्णानां मातृकणां गर्भः शोभनो घय । मा। माइक्रप्रतिपयति
यावत् । 'बह्वर्थगभितः शरः’ aि प्रयोग। स्वर्णाः शोभनाणां मन्त्र गर्भा यस्या
इति वा ।

अवरदेति--अवरदेति चतुरक्षरं नाम । अवगमनायनसुरान् द्यति खण्डः
यतीति तथा । अवयवाः कतिम रदा दक्षा यस्या बा। कन्यथैकदक्तेः
पचथ ।

वागधीश्वरीति --छ|चामधीश्वरो स्वामिनी ।