पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
[सप्तमशतकम्
ललितासहस्रनाम ।

इति । ब्रह्मपुराणं

अपर्णा तु निराहारा तां मता प्रत्यभाषत ।
उमा इति निषधी उमेत्ये ३ तदाभवत् ।।
स तथोक्त्रा तया मात्रा देवो दुश्चर चरिणी ।
तेनैव नाम्ना लोकेषु विख्याता मृदूजिता ।


इति । पgषुराणे पुष्कखण्डे

ततोऽतरिक्षायावागब्रवीदभदनत्रये । ।
उमेति न वय मेन यदुक नया प्रति। ।
उमेति नाम तेनस्था भुवनेषु भविष्यति ।


इति । ३: उत्तमा च स। मा चितवृतिश्वेत व । तदुक्तं सूतसंहितायाम्-

परानुभूतं भवप:शनाशिग’ मदाक्षात्रयष्यतिशोभना।इयम् ।
उमभिधामृतमचित्तवृत नमामि नानविधलकंठंभवाम् ।।


इति । अथवा प्रणवघटीरकराकारमकारैविष्णुदावमद्भावाची घंटितवरित्रमूर्य
श्मिकेत्यादयः प्रणवार्था इह योज्या । अत एवास्य पदस्य देवीप्रणव इति सचे ति
रहस्यविदः । उक्तं च लं ह्र भगवतं प्रति परशिवेनैव--

अकारोकारमकारा मदीयं प्रणवे स्थितः ।
उकारं च मकारं न अकरं च क्रमेरितम् ।।
स्वदीयं प्रणवं विद्धि श्रिमत्रं प्लुतमुत्तमम् ।


इति । महवसिष्ठेऽपि ‘ ओंकारसारसारित्वादुमेति परिकीfतते ' fत । । तथैव

सुप्तानामय दृष्टीनाममात्रोच्चारणावृदि
नित्यमं त्रैलोक्यभूतानमुमतीन्दुकलोच्यते ।।


इति । सर्वप्राणिमां स्वयं बोधे व हृञ्चनाहतनादामन अकार दिमश्रात्रयशून्यस्य
प्रणयनादभगस्य शब्दब्रह्मात्मकस्य निस्यमुच्चारणाद्धदवुजच्छिद्रकाशदहराकाश
शिवस्य शिरसीम्दुकला। विन्दुरूपेण स्थितेति तट्टीकायाम्। बायवीयसंहितायामपि
ओंकाराक्षरं ब्रह 'त्युपक्रम्य तदवयक्षानुबत्वा ‘अर्धमात्रात्मको नादः श्रूयते लिङ्ग-
मूर्धनी’त्युक्तम् । हंसोपनिषद्यपि हृदयाज दल भेदेन हंसवस्थाने मतिभेदानुचवा
'लिनं सुपूरितः पत्रस्यागे तुरीया हंसस्य लिङ्गमूर्धास्थाना। देवी लये सति तुर्यातीता
वस्थे 'युतम् । यद्वा ' इच्छाशक्तिहमा सुकुमारी’ति शिवसूत्रे योगिनमिछाप
उमेति संशोक्ता तवैषा वा । उक्तं च भगवता कृणवसेन

परभैरवतमक्त ग्रसमानस्य शाश्वतीम् ।
तस्यैव योगिनो येच्छाशक्तिम्तां निगदस्युभाम् ।।