पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२०५
सौभाग्यभास्करव्याख्या ।

टायंः ।। २४ ।।
विश्यंति - दिव भत्र दिया। देवःद्यःचेतनाचेतनस्मक१ग्नर्ममूहाः तेषां
ग: संविधंश था गरिपूर्णा । स तु राजरिए भमैः पदार्थाः परिवृतेति यावत् ।
दिध्यधो हरिचन्दनादिपरिमलो वा तेन।ध। ‘रघट्टर दुरधषगि ति श्रुतेः ।
अथव। श्रीकाशय: गंधर्व सयमर्चद्विदए 'मिति योगसूत्रे श्रवणं प्रिय' तयोः
संबन्धेन कृतसंयमस्य योगिनो दिव्यं क्षेत्रं भवति तेन दियशब्दश्रवणं भवनस्पृहम्
तस्यायेन तस्मकेंद्रियाणामुपलक्षणम् । नेन दभरश्न आउघ। : संपन्न। यय।
धःप्रदासस्यथः ।

तद्रेत रद्रस्य सर्गस्य गोरोचनया। वा नवेन चित्रकेणfञ्भता ।
था। ति६काल । न ! शिलकःशब्दः । तपसे उद्देशीतलकभ्यम विpहै।
भिन्दुरं रे घनःवर्धतकम् मु चे' ति रभसः । लके चित्र लाभ
तिलकललै’ इति विश्वः । नागैः स्त्रभिः परिवृतेष्ठि वा । ‘सिन्दू•f (के भागं
भरतसत्र । भित्र ' मिलि इव । 'सिन्दूरतिलको ‘तो मिन्दूरतः हुन
tत हेमचन्द्रः । गजगामिनी वा, स्त्रीभः पूजितेति त्र । अनुचिए अनयो'|रत
धातुपाठात् । सथा च विष्णभगवते 'दुःसहश्रेष्ठविरहितीब्रतपन्ताभ नद
अजकुमारिका उपाय

वश्यानि भभायं महाग्रगन्धयश्र ।
नन्दगधमुन दधि पfत में कु; ते भीमः ।
इति मद जरयस्ताः पूजां चक्रुः कुमरिच, ।


इत्यादि । रुक्मिण्या अपि अवाप्रकरणं कृष्णागमनलिम्घ्रतरं धनम्

दुर्भगाया है । धाता नानुकूलो महेश्वरः ।
देवो च वमख गरी


इम्याक्स्वा' कन्य चान्तपुरात्प्रागद्वर्टगृहाऽऽलयम् एद्ध मिथिं द्रष्टुं
भवानंद५ हलव'मित्यादिन। तदर्चनान्मनोरथमदुघादिक वांगतम ।

उमेति--उकारः शिवमाचक्रस्तस्य मा लक्ष्मीः। ॐ परशिवं माति परि
च्छिनत व। अतसीकुसुमसंवादभेदो वरदुम सः । हरिद्रावर्णवस्त्र
दप्येवं व । कतिकृतिस्वरूयवद्व। । ‘या देवी सर्वभूतेषु कामे णानि -
वचनात् । ‘उमातसीहैमवतोहरिद्रार्कतिकस्तिन्नि' ति विश्वः । ३ इत्यामन्त्रणे ।
मेति निषेधे । याल्पे तपस्पती भगवतो मत्रामस्य निषिद्धमा वा। सङ" ॥ ।
कालिकापुराणे

यन निरस्ता अपने वनं गन्तुं तु मेगया।
उमेति तेन संमेकं नाम प्राप तद सती ।