पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
[सप्तमशतकम्
ललितासहस्रनाम ।

इत्यशूकरवा ब्राह्म वैष्णवीद्रोणां श्वेतमन्दरन लपवंतेषु तपरत्रयादिकमूलम् ।
अन्य प्रापि

एषः त्रिमूतया नषtद्धान्तगमनी।
प। श्वेत परा शक्तिः सवकं ब्रह्म मंथतिः ।
एषेव रकम २अनि वैष्णवी परिवfछता ।
एषेव नृणतमसि रोड़ी देवी प्रकीर्तितः ।।
परमात्मा यथा देव एक एव श्रिधा थिः ।।
प्रथजनशच्छविरेकत्र त्रिविधा भवेत् ।।


इति । शैis पदीयं भूत्रमपि 'शांभवीविद्या इयम।' इति । देवीभागवतेऽपि--

शांभवी शुधन रूपं च श्रीविद्या रक्तः पिक ।
श्यमला दयामरूषा स्यादयः गणशक्तयः ।


इति ।
श्रिकेशं ति-त्रिदशानां देवानां तिसृणां वा दशमत्रस्थानां त्रियुक्त दशन
त्रयोदशानां विश्वेषां देवानां वा त्रिणितदशानां श्रिगता लक्षणया अत्रशाणनी
नेश्वरी स्वामिनी ।। १७६ ।।

यक्षरी विरुयाघवघा सिन्दूरांतस फञ्चित। 1।
उम। ओलेफ़तने पर मौरो गन्धर्वसेवित ।। १७७ ।।


क्षति-प्रयामक्षराण वाचकामशक् िबीजमकन? समाहारः । उपतं च
मकेश्वरतन्त्रे

वगी।इवरं ज्ञानशवितत्रभवे मंथरूपिणी ।
क.मराजे क्रियाशक्तिः कामेशी कामरूपिणी ।।
शक्तिबीजं परावरिच्छेव शिवरूपिणः ।
एवं देव यक्षरी तु महात्रिपुरसुन्दरी ।


इति । शुद्धवद्यःकुमारो मन्त्ररूपा वा । तथा च गौडपादीयं 'यक्षरी तु शुद्धबिद्य
कुमारं चे' ति । हृदयरुप सस्यरूपा व ‘तदेतद्यक्षरं हृदय 'क्षिति, 'तदेतश्यक्षरं
स 'मिति ग गृहशरण्यकत् । आईपल्लवित युगक्षरमासालतियाक्षरसमहरो
व ।

अय परिभाषायां पञ्चत्रिंशनामानि विभजते ।


मभिषरचरतां विभव: इव भाग मन tितोइन गणः।
गौणोलीलत्रंभवर्धविभवे भवेदे ।। २४ ॥