पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२०९
सौभाग्यभास्करव्याख्या ।

सर्ववेदान्तसंवेद्य सस्यानवस्वरूपिणो ।
लोपामुचित लाल बलुतब्रह.मला ॥ १७९ ॥


सर्वोति--सर्ववेदानैरुपनिषरसमूहैः सम्बरवेश । उक्तं च बाहे

एषा त्रिशति इष्टा नयसिद्धान्तगामिनी ।
एषा नानास्मिक शक्तिः सर्ववेदान्तगामिनी ।


इति

सत्यं ति- - मुगनदश्च स्वरूप यस्याः । अत्र सस्येति भिन्न पदमाश्रिस्या
मेयमेयारमेरयेकं पदं कर्तुं शक्यते । 'गञ्च त्यक्ष्याभव' दिति श्रुतेः सया । प्राणा
श्राविश्यरूपा वा ‘सदि’स प्राणस्तथनमयमियमापदिश्य' इति श्रुतेः । 'सति
येति त्रिकर्षेण यक्षरवेष्युच्चारणं मेलनेन दुधक्षरस्यैवेति ज्ञेयम् । इदं च इत्या
दिपूरण' इति छन्दःसूत्रव्याख्यानावमरे छन्दोभास्करे प्रपञ्चितमस्माभिः । सभासु
साधरिति वा सरथ । सयभ१म स्वरूपेति वा। । आनन्दः स्वरूपमस्य इत्यानन्द
ऋषिणी । अत एवोत रममांसायां 'आनन्छ ।दयः प्रधमनस्ये' ति तार्तीयीकाधिकरणे
आनन्दादिधर्माणां स्वरूपत्वादेव विद्यान्तरेषुपसंहारः साधितः ।

लोपामुद्रति-लोपामुद्रयगरश्यपस्या कयाचितोपासिता । तदुक्तं । -
पुणे पय लोपः द्रक्ष्या मामूषास्तेप्तिभक्तित' इति । त्रिपुरास्थितेऽपि-

अगम्यपक्ष्या लोपाख्यभद्राय: परमेश्वरी ।
प्रसन्नवादियं देबी नोऽद्रेति गीयते ।।


इति । अत एव लोपामुद्र चासबचता चेत्यपि सुवचम् । लोपामुदाख्यविशेषा
करणेन च पूजिता। ।'विद्यतृतोपखडेन कुर्यात्स्वपचारका 'निति कामितात् ।

लोलेति – लील मत्रेणानयासेन वै तृप्तानि मह्माण्डमण्डलानि यस्याः ।
तदुक्तमस्माभिर्देवीस्सवे

विधिविष्णमखमरदयस्थितिनाशेषु शिवोऽप्यनीश्वरः ।
जगदम्ब तव वयं क्रम क्षणमूद्दालकपुष्पभञ्जिका ।


इति । उद्दालकेयादिनवाक्षरं इविलेपस्य नवम । शक्तिसूत्रमपि स्वेच्छया
स्वभितो विश्वमुन्मीलयतो 'ति ।। १३९ ।।

अदृश्या वृद्धयरहिता विज्ञो बेधाजिता ।
योगिनी योग योग्या योगनन्दयुगंबरा ।। १४० ।।


अयेति--दश्यविलक्षणवददश्या । चक्षुरादीन्द्रियायोग्यो । वा। 'न दृष्टे-
द्वेष्टारं पश्ये 'रिति श्रुतेः । उक्त त्र बीभगवते तृतीयस्कन्धे निर्गुणस्य मुने।
27