पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२०१
सौभाग्यभास्करव्याख्या ।

केवलेति निखिलधर्मराहित्ये नैककि वाफेवला । 'तद्विषुवतस्तु केवलो।' ति
शिवसूत्रप्रसिद्धज्ञानधिशेपं। व केवली। व । स्पें निर्णेतार्थश्च केवलम। मत्वर्थीयेऽत्रि
तद्वयं तदभिन्ना वा ।

केवलं ज्ञानभेदे स्यादथ लबककृत्स्नयोः ।
निगते केवलं प्रोजो के ईल. कुहने क्वचित् ।।


इति विश्वः । यद्वा पूर्वोक्तकामबजे केवलवं कलासकारात्मकव्यञ्जनाद्रियम् ।
नेन केवलपर घर में है, ऐयर्थः। 'यद शृणोथलकं शृणोति नहि प्रवेद
मुकुदस्य पन्था’ मिति श्रुतेः। ईकारमत्रश्रवणं तु लकार अकारराहित्नेन श्रवणं अन
स्तद्वत् । सुकृतस्य मत्कर्मणः पथानमुत्तमलोक नयति किम् निर्गुणशतभ्यैत्र सक
प्राप्नोति । कामबीजम।त्रेण त्रिवर्गः कमवलमात्रं ण तु मोक्ष इति पवमितोऽर्थः।

गृहृति--तमेव। हे नामद्वयेन । गुहां प्रविष्ट ! गुह्या । अतिरहस्यं इति
यावन :

कवल्येति –के बसय भावो धममात्रावश्यः कैवल्यं पत्रमी मक्तिस्तदेव
पदं ददाति। अथवा कं वस्त्रं च पदानि च स्थानानि च दातुं शीलमस्याः । कैवल्य
शब्देन योगशास्त्रान्तिःप्रेण कं वयं स्त्ररूपं ‘प्रतिा चितशक्ते ’रियेनेन प्रति
पादिकधपो भक्ष उ५ । चितेिर्वीत्तिरूप्यनिवृत्तौ स्वरुपम। श्रेणयश्थानं
केवल्यमय त’ इति भोजराजवृत्त । पदशब्देन स।लोक्यादिमुक्तिचख्ष्ट्य aासां
स्थानविशेषरूपत्वात् । अत्रेदं बोध्यम् । अतोकाद्युपमनय सालोक्यम् । अन्तरेण
प्रतीकं स्वामिनः पूषकःोंनेटवर्थविशेषविशिष्टतया देवतय इसकस्य च रूपतः
साम्यं सारूप्यम् । इयमेव मानेियुच्यते । समद्धितेत्यर्थः । सगणं देवताहप-
महंग्रहेणोपास्यदेवतादात्म्यं प्राप्नोति । इदं मयुज्यमूःयंत स्वाश्रमे युक्त
धर्मानुष्ठानवतां समीपम् । ‘एतासामेव देवतानां सायुज्यं साटिम समानलोकता
माओती' ति क्षेत्तिोयधतिरक्त प्रमाणम् । चतुर्थं तु मकभूतः

तपःश्रद्धे ये ह्यश्वसस्यरण्ये मम विद्वांसं भैक्षचर्या क्रमः।
मुर्यद्वारेण ते विरज, प्रयास यशःमृतः स यो ह्यव्ययात्मा ।


इति । सूर्यद्वारेणेत्यस्य सूर्योपलक्षितेऽचिरादिमार्गेण गत्या यत्र सत्यलोके स पुरुषो
ब्रह्म वदते तत्र यान्तोरयञ्चत् । एत: क्रमं फलभूताः अनित्याः सातिशया मक्तयः ।
अत एव स्थानाचिना। पदपदेनेझ निर्दिष्टाः । या तु जमले निरतिशयानन्दलक्षणं
संयथा ख्या मुनिसस्तस्यां तु तं तिलैयतिरेव प्रमाणम् । य एवं विद्वानुदगयने

प्रमीयते देवानमेव महिमानं गवादित्यस्य सायुज्यं गच्छपथ था। द क्षणे प्रमीयते
१.पञ्चपदान

26