पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
[सप्तमशतकम्
ललितासहस्रनाम ।

पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं सलोकतामाप्नोत्ये तो वे सूर्याचन्द्रमसो
र्महिमानौ ऋणो विद्वानभजयति तस्माद्ब्रह्मणो महिमानमाप्नोति ’ इति ।

अत्र केचनकर्मणां चन्द्रलोत्रप्राप्तिः। य एवं विद्वनति विद्वच्छरदानिद्रितप्रती
कथुपसनात्रययतो देवानां महिमानमित्यनेन सालोक्यदत्रयम् । ब्राह्मणो विद्वनि.
स्यनेन भ्रह्मज्ञानव'तु एतौ कर्मोपासनप्राय सूर्यचन्द्रयं महिमानं मातिशयवादि
दोषवन्तो बहु अर्धभजयत्यभत. एराकरोति । तस्मादधिक निरतिशयं ब्रह्मण
महिमनमाप्नोत्यर्थः । तददमुपबृहनं शक्तिर हुये –

आरमबद्ध या प्रतीकेन मङ्घयह धिपः।
कर्मणाधि भजन्महर्षेः कैवल्यदमइनुते ।।


इति
त्रिपुरेति--तिसृभ्यो भूतिभ्यः पुरतनधीत्रपुरा। तदृभुतं मूर्तिप्रस्यापि
पुतनरभसदम्बिकापस्त्रिपुरैते मे (त । गौडपईयसूत्रमपि ‘तत्रभवेण ‘भदे'
fत । एकमेव ब्रह्म तत्वत्रयेणाभिद्यतेत्यर्थ:। तद्ष्ये तु तस्वपदं गण सब ) जज गः
पीठखण्डदिपरस्बेन बहुधा व्याख्यातमिति गुणदभ्यः पुरेत्यर्थः । त्रिषुशवे नु-

नाड़ीप्रयं तु त्रिपुरा सुषुPण पिऊन ड। ।
मन बुद्धस् :था चित्तं खुरश्रयमुदाहृतम् ।।
तत्र तत्र वसत्येषा तस्मात् त्रिपुर भत ।


इत्युक्तम् । कालिकापुराणेऽति 'शिकण मइलं यस्य।' इत्यादि प्रम्स्य ‘ सवं
श्रयं अयं यस्म(तस्म। त्रिपुरा मते ' ति ।

देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा
स्त्रैलोक्यं त्रिपुरो त्रिपुष्करमय त्रिब्रह्म वर्णास्त्रयः ।
यकचिज्जगत त्रिध। नियमितं वस्तु त्रिदशश्मिकं
तस्सर्व त्रिपुरेति नाम भगयन्वेति । तत्रसः ।


इति । लघुस्तवे पूर्वचतुःशरयां चतुर्घपटले 'त्रिपुरः प्रभाः शक्ति' रियारभ्य
त्रिपुरा ख्यातिमागते 'त्यन्तेन ग्रन्थे नान्यान्यप्येतन्नमतित्र चमयुक्तानि तानि तु
तीकायामेवमस्माभिव्यस्थस्पत इति तथैव द्रष्टव्यानि ।

त्रिगमविति-त्रिभिर्जगद्भईःद्य । त्रय जगद्वन्द्या यस्या व। ।

त्रिमूतिरिति--यैषिककन्यारूपत्वस्त्रितवं'त्रिमूतिस्तु त्रिवष स्यादिति
कन्याप्रकरणे धौम्यवचनात ।