पृष्ठम्:श्रीललितासहस्रनाम.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
[सप्तमशतकम्
ललितासहस्रनाम ।

परमेति—परं ब्रह्म मत परिच्छिनत्तीति परमा । परस्य शिवस्य मा
लक्ष्मीब। यत्र परमह्मणो रूपचतुष्कमस्ति तस्मापरमोत्कृष्ट। तदुक्तं विष्णु-
पुराणं

परस्य ब्रह्माण झां पुरुषः प्रथमं द्विजः ।
व्यक्ताव्यक्ते तथैवयं मे कनस्तथा परम् ।
प्रधानपुरुषकयतकालिकानां परमं हेि यत् ।
पश्यन्ति भूयः शूढं तद्विष्णोः परमं पदम् ।।
प्रधानपुषव्यश्तऊतकालास्तु प्रविभागशः।
रूपाणि स्थितमगन्तव्यक्तिसद्भावहेतवः ।


इति ।

पवनेति –पावनी पावयित्री आकृतः शरीरं चरित्रं वा ज्ञानं च यस्याः ।
तथाच याज्ञवल्क्यस्मृतिः

भतात्मनस्तपोविच बुद्धेन विशोधनम् ।
में प्रशस्येश्वरज्ञानादिशुद्धिः परमा मता ।


इति

अनेनेति--अने का अनन्ताः कोटयो ये अह्माण्डास्तेषां जननी जनयित्री ।
यद् अनेककोटयो ब्रह्माण्डयेषा के नेथा। अभिमन्यमनादिरूपः संबधः षष्टमर्थः
तेषां विराबादीनां जननी। विकारषोडशान्तवतपञ्चीकृतस्थूलभूत फायं हि
ब्रह्माण्डे । तदभिमानी विश।। ब्रह्माऽस्तवंतसमष्टिलिङ्गशरीराभिमानी
स्वराट् । तदुभयकारणव्याकृताभिमानी सम्राट् । तदुक्तं

प्राधान्येन विराडारमा ब्रह्माण्डमभिमन्यते ।
स्वराट स्वरूपमभयं सम्राडित्यब्रवेच्छ तिः ।


इति ।
बिभ्येति--दिभ्यो रमणीयो विग्रहो देहो यस्याः। दध्यन्तरिक्षे भव दिव्यो।
विग्रहो रणो यस्य। व। । तत्रापि सा निरधारा युयुधे तेन चण्डिके' ति मार्कण्डेय-
पुराणवचनात् । विस्तारः प्रविभाग व विप्रहृषदार्थः । ‘विग्रहैः समरे देहे।
विस्तारप्रविभागयोरिति मेदिनी ।। ७५ ।।

सींकारी केवला गुरु कंवल्यपदयिन।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूतिस्त्रिदशेश्वरो ।। १७६ ।।


करीति-कामं बीजं करतीति व कामबीजस्वरूपेति वा ग्लींकारस्य
शिवकामस्य स्मीति व लकारी ।