पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ७]
१९३
सौभाग्यभास्करव्याख्या ।

चनेति--द्रश्नस्याधोभागं चन्द्रोऽस्ति स च विधातृतीयकूटात्मक ईत्पा
शयेनाह । चन्द्रनिभ। ।

भालेति भालहृल्लेख बिन्दुरूपेण तिष्ठति भालस्था।

इन्द्रति-नदुपर्यषंचन्द्ररूपेण तिष्ठति द्योतनायाह । इन्द्रधनुःप्रभा । उक्तं च
नित्याह्वये.

वेपारोऽर्धमाघ्रश्च ल लटे वृत्त इष्यते ।
षंचन्द्रस्तथाकार: पदमत्रस्तहीवंत ।।


इति ।। १७० ॥

हृदयस्य। रविश्रया त्रिकोणान्तरवपिका ।
वक्षायण वेर्यहन्त्री बक्षयज्ञविनाशिनो ।। १७१ ।।


हृदयस्येति –हृदये ध्येयत्वेन तिष्ठतीति सथा । यद्वा पराबीजं हृदयमिस्यु-
च्यते । ‘प्रभुहृदयज्ञतुः पदे पदे मुखनि भवन्ती fत कल्पसूत्रे प्रयोगात्। परमेश्वर-
हृदयस्योपनिषदेव ब हृदयनीयत । तत्रान्तर्यामितया प्रतिपाद्यतया न तिष्ठति ।
अथवा हृदयस्य सर्वजगी जत्रतत्र जगदूपेण स्थितः । तदुक्तमनुसरत्रिनिकाशास्त्रे

यथा यग्रोधबजस्थः शक्तिरूपो महाद्रुमः ।
तथ हदयबीजस्थं जगदेतच्चराचरम् ।।


इति

अथ परिभाषायां षष्ठयाँत्रिशपयामि विभजते ।


भवभूवि पंघ्रिभुव गृणणजधं विभेनेर्षम् ।
भग रोगेणैको मलगोइंग्डमण्डशिल। ।। २३ ।।


अथैकपदेनैकादशाक्षरमेकं नामेत्यर्षेः ॥ २३ ॥

हृदये तावत्सूर्यमण्डलमस्ति तस्य विद्या द्वितीय कूटमित्याशये मह ।


रविप्ररूपं सि--रविप्रभ्य । निभप्रख्यशब्द सादृश्यपरावपीह तृतीयद्वितीय-
कूटयोस्तदभेदादभेदपरौ । स्वस्मिन्नेव मादृशः पुरुष इति व्यवहारदर्शनात् । सूयं
समनकान्तिमतीति व । मूलाधरपकणिकामध्ये त्रिकोणमस्ति । तबत रेग्नि-
मण्डलम् । तस्य प्रथमकटस्वरूपं तदेतदाह ।

त्रिकोनति त्रिकोणस्यान्तरे मध्ये दीपवद्वीपिका तदभिलेस्पयंः । तदुक्तं
तरफ–