पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
[षष्ठशतकम्
ललितासहस्रनाम ।

आम्बोझिको यथावात दण्डनीतिस्वमेव च ।


इति । अत्र व्याख्यातारः । कर्मविश्व. विश्वरूपाद्यसना। मन्त्रविद्या , ब्रह्मविद्या
चेति विद्यापदचतुष्टयार्थ । वर्ता शिन्पशास्त्रायुर्वेदादिः। दण्डनीती राजनीति-
रिति ।
कामेति--कामो महाकामेशस्तेन सेवितंपासिता । यद्। कामोऽनङ्गतेन
सेविता स्यूता। ‘सीवनं सेवनं स्यूतिरिति कोशात । ऽयने । चरुणोपनिषदि
पुत्रो निकृत्या वैदेहैः । अचेत यश्च नेतनः । म तं मणिमविन्दत् । भोऽनङ्गुलि
रावयत । सोऽग्रीवः प्रस्थम्चत् । सोऽजिन्हें असश्चत । नैनमयिमविदिख नगरं
प्रविशेत् । यदि प्रविशेत् मिथो चरित्र प्रविशेत् । तमोभवस्य प्रत' मिति ।
निधृत्या लक्ष्म्याः पुत्रो वैदेहीं विदेहेऽनङ्गो मन्मथः । अनङ्गत्वादेवचेता नेत्र
इगलिग्रीवाजिहरहितश्च मोध मण विद्यारगमविन्दत् । तत आवयत् असीयत।
ततो ग्रीवायां वृतवानास्वादित्रघांश्च । तेन मन्त्रद्रष्टुवादपगेष । अरय ज्ञानतरं
नगरे बाह्या चक्र प्रवेशः पूजटोप यथंथ!कृतकार्यत्व।च न कार्यः। यदि सर्वथा
पूजनेछ तदा शिवशक्तिसामरस्यात्मक मिथुनीभावं विज्ञाय कृयत् । तस्सामरस्य
रेव चितसंभवम्य मन्मथस्य रहस्यतरं व्रतमिति श्रुत्यर्थः । शिवशक्तिसामरस्यम-
विशाय क्रियमाणं पूजनं न तथा फलतीति तFधार्यार्थः ।

औषोडशति षोडशनामाक्षरा समझेर पडझाक्षरी । श्रीयता च
सा षोडशाक्षरी व सा विद्या चेति तथा । यद्यपि गौडपादीयसूत्रे ऽपविद्याष्टा-
विशतिवर्णविशिष्टेति पठ्यते तथापि अत्रस्यकूटत्रयस्य पञ्चदशाक्षररूपतया विभज्य
गणनाभिप्रायमयविरोधः । श्रीति षोडशमक्षरं यस्य तादृशी चं सा । विद्या । चेति
वा । गद्यतर्गतस्य पिप्पल्यादेराकृतिगणत्राची ।

त्रिकूटं ति - त्रयाणां ब्रह्मादीनामवस्थायांठलोकगुणादीनां वा कूटं समूह
यस्याम् । वाग्भवादिकूटश्रयाभिन्न वा।

कामेति--कामः परशिव एव कोटिरेकदेशे यस्याः संव कामकोटिका ।
शिवशक्ति समरस्यपरब्रह्मरूपत्वात् ॥ १६१ ॥

कटाक्षककरोभ8 कभलकोटिसेविता ।
शिरस्थित चन्द्रनिभा भालस्येन्द्रधनुःप्रभा । ॥ १७० ।।


कटाक्षेति - कटाक्षस्य दृगेकदेशपतस्य किंकरीभूताभिः कमलात लक्ष्मीणां ।
कोटिभिः सेविता। यस्मिन्नोषदवलोकनं तं पापराधं लभ्यो वृणत इति तात्पर्यम्।

शिरःपतेतिशिरसि ब्रह्मरन्धं गुरुरूपतय स्थिता ।