पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ७]
१९१
सौभाग्यभास्करव्याख्या ।

अकारः प्रथमो देबी क्षकारोऽस्यस्ततः परम् ।
अक्षमालेति विख्याता तु कवर्णहपिणी ।
शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जष्यत ।


इति । मातृकावर्णान् रुपयति जनयतोfत वा । अनुत्तराख्यशिवस्येच्छाशगत्य
योगादिक्रमेण वvपत्तिप्रकारः सौभाग्यसुखोचये द्रष्टव्यः । मातृकावर्णानामेव
श्रीचक्रस्मकस्वं मातृकाविवेके षष्ठे पटले विस्तरेण प्रतिपादितम्। अत एव सनन्दन
संहितायां मातृकाचयोरैक्यविभवनं कैलासप्रस्तर इति व्यवहृतं दृपवर्तीति
बा। प्रचण्डले त वक्ष्यमाणनाशो न्ययोर्घञ्जयम्।कृत्य 'स्कन्दोत्पादेन मत्के' ति
वेबपुराणं निरुतदर्शनाच मातृके ति अत्रणरूपिणीति च नायं मुदच ।।१६७॥

महाऊ लासनिलय मणालमृदुदोलन ।
महनीया दयार्तर्महदाश्रयशलिनी ।। १६१ ।।


महै।कं लासे ति--महलमो नाम कैलासादतीव - परतो लोकः परमशिवः
वासस्थानत्वेन शिवपुराण प्रसिद्धः । पूर्वनामोराभेदभवनाविशेषो व कैलासः ।
एतत्कैलाससंज्ञ पदमकलपदं विररूपी स्वरूपी यत्रास्ते देवदेवः' यादित्रिपुरा
सारोबतेर्बह्मभ्रस्थसहस्रमे त्र बा कैलासः । सर्वाशयादितदम्यत्थिताश्चम्पा-
स्यप्रस्तारान्तरापेक्षयोतमवस्मद्दत् । स एव निलयं यस्याः ।

मृणालेति--मृणाल बिसतन्तुः तद्वनमृदयो दोर्लता। यस्याः ।

महनीयंति- पूज्यस्त्रमहनीया ।

वयेति–दयंव मृतः स्वरूपं यस्याः।

महेति--मह। कलासधिपत्यं महासाम्राज्यं तच्छालिनी ।। १६४।।

आमविश्रा सह त्रिशु वद्य कामसेवित ।
श्रीषोडशाक्षरीविद्य। प्रिट कामकटिका ।। १६१ ।।



आमधिति-आत्मज्ञानरूपवदमविद्या । । रमस्त्रं त्र ।

महवी ति---अत एव महाविद्या । महती च भा विद्या च। मङ्गनर्थनिवार
कत्वानमहत्वम् । नवदुर्गाविद्यघा अपि महविद्येति संना तद्रष। वा।

अविद्येति—श्रीविद्या पञ्चदशीस्वरूपा । सं व विडणुपुराणे

यज्ञविद्या भट्टाविंच गुह्यविद्या चे शोभन ।
आत्मविद्या च देबि त्वं विमुक्तिफलदायिनी ।


1. स वशिषादि 2. वन