पृष्ठम्:श्रीललितासहस्रनाम.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
[षष्ठशतकम्
ललितासहस्रनाम ।

प्रज्ञाने ति--प्रकृष्टेन वृतिमितेन निरयेत ज्ञानेन घनं निरस्सरमविद्यलेशे
नाग्रस्पृष्टं रूपमस्यः। तथाच काण्वेषु भूयते 'स यथा संधवघनोन्नतरोद्वाहुः
कृतो रसघन एवंब वा अरेऽयमस्मानन्तरो बाह्यः कृत्स्नः प्रज्ञानघन एवे' ति॥
४ोति -माः चशब्दः परिपन्थिशब्दवच्छान्दसोऽपि लोके प्रयुज्यते ।

स्वत्रऋभवः सधवनिन्द्यां मुरां च सरणि च ।
अहह कथं नु भजध्वं मध्वो गड च मोहिनीं मन्दाः ।


इति । तेन ' छन्दसि परिपन्यिपरिपरिणा’ वितिवत् 'ऋव्यवास्व्यवास्स्वम७
हिरण्ययनि लसी' ययि प्रयोगवशाद्भाषासमुच्चयपरं सूत्रैकदेशांशे व्याप्यं यम्
छन्दसवेष त्र नात्र दुष्यति । । दक्ष जन्यमदिरायाः पाने माससा। अत-
रेव निष्ठतया शंदला ।
मतंति -अत एव मत्तेव मता । यद्वा मछब्दोहमीकस्तस्य भवा मत्ता ।
परशिवनिष्ठपरादृताःोत्यर्थः ।
मतृके ति-मातृका अरादिक्षकारान्तास्तासां वर्णाः शूलादिरूपाणि तस्यैव
रूपं स्वरूपमस्यः। तेन च समस्फुमरसंहितायाम्-

अकाराद्यः स्वर धूम्राः सिन्दूराभास्तु कदयः।
दिफन्सा गर अरुणाः पञ्च ।दयः ।।
लकर काञ्चनाभा इवासिन्यो तfटेन्निभौ।


इति । तग्रसरे तु

स्फटिकाभाः स्वराः प्रोक्ताः स्पर्शा विदुमसंनिभः ।
यदयं नैव पीताः स्यः क्षकारस्त्रगो मतः ।


इति । शवं वर्णाः शुक्ला इमि अचिन् । मात कविवेके तु'अकारं सर्वदेवत्यं
रततं सर्ववशंभर 'मित्यादिना प्रयतरं वर्गविशेष उदा: । यद्वा एकपञ्चाशन्मातृ
छ। वर्णा एवं रूपमस्या इति । अथव वर्णा एव रूप निरूपक वाचक। यस्याः।
तदुक्तं यज्ञवंभवखण्डे--

यथा परतरः शंभुद्धा शक्तिशिवामना ।
तथैव मा [कादेची द्विधाभूता सती स्वयम् ।
एकाक्रेण शक्तेस्तु वाचिक चेतरेण तु ।
शिवस्य वाचिक क्षद्वद्य यं पदगामिनी ।


इति । अकारादयः श्रीकण्ठादिवाचक पूर्णादर्यादिवचकश्चेत्यस्यार्थ उक्तस्तट्टीका
याम । अक्षमालास्वरूपिणीति व । उक्तं च जनार्णवे.