पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ७]
१८९
सौभाग्यभास्करव्याख्या ।

पराशक्तिरिति-देहे दशमधतुः परशक्तिरित्युच्यते । तदृतं कामिकागमे

वगसृङ्मांसमेदोस्थिधातवः शक्तिमूलकः ।
मउजवतप्राणजीवधातवः शिबमुलकाः ।
नवधातुरयं देहो नवयोनिसमूद्भवः ।
दशमी धातुरेकंद पराशक्तिरितीरिता ।


इति । यद्वा परोकृष्ट शक्तिः । शमितमत्रस्वरूपवदेवोत्कर्षः ‘अन्येभ्योऽपि
दृश्पत ' इति दीर्घ । 'परस्य शक्षितावित्रिधैव श्रयत’ इति श्रुतिः । लं द्वेषि

थस्थ यस्य पदार्थस्य य य शक्ति दहृता ।
सा सा वि . वेश्वरो देवी शक्तः सर्वो महेश्वरः ।
शक्तिमन्तः पदार्था ये ते वै सर्वविभनयः ।
पदार्थशक्सग्रो यायसास्ता गौरी विदुर्बधाः ।।


इति
पशनि|तं - परा निछा उत्कृष्टा समप्तिज्ञनविशेष रूप । सर्वकर्मण
सर्वजगतां चत्रैव सभासेः । उक्तं च गतासु 'सर्वं कर्माखिलं गार्थ ज्ञाने परिसम.
प्यत ’ इति । स च ज्ञानवशे ष: सूतगीतायामुक :

शाम्नाशयपदेशेन तॐ: शास्त्रानुसारिभिः ।
सर्घ साक्षितयमानं सम्झनश्चित्य संस्थरः ।
स्वमतेऽन्यतय। भातं ' समस्तविशषतः ।
स्वममात्रतया बुद्धे पुनः स्वामिनमद्वयम् ।।
शुद्धं ब्रह्म त निश्चित्य स्वयं स्वनुभवेन च ।
निश्चयं च स्वचमत्र विलाय वक्रिणे द्वये ।
विलापनं च चिद्वपं च छ। केवलरूपतः ।
स्वयं तिष्ठेदयं साक्षादब्रह्मवश्रवरो मुनिः ।
ईदृशीयं पर tनष्ठ श्रत स्त्रनुभबम ।


इति । अत्र परस्थं शक्त्यै नम इति । परायै निष्ठायै नम इत्याकारकः प्रयोगः।
आनये पवमानयेद 'मित्यादाविवोभयत्र चतुर्थनalथा न्यायसिद्धयत् । 'परा
शक्तिमिषं तुमः पश्यनत्र 'मिति भगवद्पादानां प्रयोगाद्यथैकं पदं तदा पराशवतथं

नम इत्येव प्रयुज्यताम् । पर मन्त्रस्य या शक्तिस्aट्रपेषार्थः ।
1. न्तु