पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
[षष्ठशतकम्
ललितासहस्रनाम ।

नित्यतृप्ता भवतनिर्लिनयनो निखिलेश्वरी ।
मंत्र्यादिवासनमभ्या महाप्रलयसझण ।। १६६ ।।


निश्यत्ते ति-निस्यं सर्वकलं तृप्ता । निरयेन स्वरूपानन्देन वा तृप्ता ।
भतनिधिरिति--भक्तानां निधिरिव । कामपूरकत्वात् । नात्र पक्षिकोऽपि
निध्यै नम इति प्रयोगः ।
निवभौति--जगन्नियमवन्थिन्यो ।
निखिलेश्वरौति-निखिलस्य कृत्स्नप्रपञ्चस्येश्वरी ।
मंप्रति - मंत्रो करुणामुदितोपेक्ष चेति चतस्र वासवः । गुखिषु मैत्री दुःखिषु
मरण पुष्येषु मृदिता पापिषुपेक्षति व्यवस्थित इति विष्णु भगवते प्रसिद्धः ।
एताश्चित्तस्य शोधिकाः । तदुक्तमभिर्वसैः

मैत्र्यादिचितपरिकर्मविदो विधाय
लेशप्रहाणमिह लघसत्रोजयोगः ।
स्यानि च सत्वपुरुषान्यतयधिगम्य
वाञ्छन्ति नमपि समाधिभनो नरश्रम ।


इति । सैयाव योगसूत्रमपि ‘ मैत्रीकरुणामुदितोपेक्षाणा गुखदुःखपुण्यापुण्याविषयाण
भ(धनातश्चित्तप्रसादन' मिति । इह सुखादिशब्दैस्तद्वन्तः प्रतिपादिता । इति रज
मार्ताण्डः। मंत्र्यादिभिश्चतसृभिर्वासगिलं ! ।
महापुसपैति -- परमशिवस्य भप्रलयकालने ताइवे ब्रह्मविष्ण्वादेरपि
नागासवेंयैव तसाक्षिणी । उक्तं च –

कपोपसंहरणकल्पितलाण्डवस्य
देवस्य खण्डपरश: परभैरवस्य ।
पासाङ्कुशैक्षवशरासन्पुष्पत्रयं
सा। साक्षिणं विजयते व मतिरेकः ।


इति । शुकसायामपि

मुरेन्द्ररुद्रपद्मजाच्युतादयोऽपि यं मृते
दंशंवदा न तत्स्त्रियः सुव। सिनीपदस्पृशः ।
महेश्वरस्य मृत्यूघस्मरस्य साक्षिणे तु या
सुमङ्गलीरियं वधूरिमां समेत पश्यत ।


इति ।। १६६ ।।

पराशक्तिः परनिष्ठ प्रझनधन हषिणो ।
मयोपनालसा मत्त। मकवयं हपिभ ।। १६७ ।।