पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
[षष्ठशतकम्
ललितासहस्रनाम ।

कलिकल्मषंति --- कलियगं कल्मषधिक्यस्यावश्यकत्वात्तन्नाशमन्यसध्यमेषंघ
करोति । तदुक्तं कूर्मपुराणे

शमायालं जलं वह्नस्तमसो भास्करोदयः ।
शान्त्यं फलेरघौघस्य देवीनामनुकीर्तनम् ।।


इति ।

तस्याल्लपापस्य ज्ञानतनतोऽपि वा ।
प्रायश्चित्तं परं प्रोक्तं पराशक्तेः दनिः ।।


इति हडपुराणं:प।
कात्यायनीति-कतो नमषः तस्यापयं स्त्रीत्यर्थे गश्चिद्यत्र यः तप्तः
'सर्वत्र लोहितादिकतन्तेभ्य ' इति ष्फः । षित्वाद्दीष् । सर्वदेथमःसमूहामिकया
देव्या इयं संज्ञा । तदुक्तं वामनपुराणे

तरुचापि तेन वरमुत्तमं महन्नाम्ना पृथिव्यामभ१प्रसिद्धम् ।
कात्यायनत्येव तदा बभौ सा नाम्ना च तेनैब गए अधिg ।।


इति । इयं च ऑऽथ।गपीडाभिमानिनो ! तदुवातं कलिकाथुरणे-

कात्यायनी चोट्टियाने नमःख्या कमरूपके ।।
पूर्णेश्वरी पूर्ण गेरो चण्डी । ’धरं मत। ।


इति । वेवपुराणे तु

कं ब्रह्म के शिरः प्रोक्तमदममरं च कं । ।
चरणाद्वमनाद्वापि तेन कथयनी म 1 ।।


युक्तम् ।
कालहत्रीति– कालस्य मृत्यहंत्री । नेः का - काल ग. स विच' इति

कमसाक्षेति--वमलाक्षेण विष्णुना निसर रोति मित । उक्तं च यत्
पुराणे

इन्द्रनीलमयीं देवीं विष्णुरर्थयते सदा ।
विष्णुत्वं प्राप्तवांस्तेन ।।


इत्यादि । १६४ ।।

ताम्बूलपूरितमुखो दधिसकुसुमप्रभा ।
मृगाक्षी मोहिमो भुरूपा। मृडान मित्ररूपिणे। ।। १६५ ।।