पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ७]
१८५
सौभाग्यभास्करव्याख्या ।

विमर्श हपिणीतेि-—प्रकाशमय स्य परब्रह्मणः स्वाभाविकं स्फुरणं विमर्श
इश्युच्यते । तदुक्तं सौभाग्यमुधोदये

स्वाभाविकी स्रसा विमर्शरूपारप विद्यते शषितः।
संव चराचरमखिलं जनयति जगदेतदपि च संहरति ।।


इति । स एव रूपं शर्चित र बिमशं वाचकः शः वा स एव नं निरूपकं
निरूप्यं चास्याः । तदुक्तं भवतृकाविवेके--

वाचकेन विमर्शन बिन िवा प्रकाश्यते ।
बाच्येन नप प्रकाशेन विन कि. वा विभक्ष्यते। ।
दस्मद्विमशॉ {१ः” प्रकाशं समवेक्षते ।
प्रकाशचिमन इ.ने ईवमनं समपेक्षते ।


इति
विवृत- में प्रदर्शनवरूपमद्भिश्च । 'भिद्य । हि स भगवती परमा हि
देवी 'नि देवमहाशय । । तथाच गडपबेयं मूत्रं ‘संव बिखे ’ति । चैतन्व-
स्वरूप कतिरिति पूव मूत्रं स्थितयः शनेस्तस्पदेन परामर्शः । तेजोनिष्ठकल-
विशेषरूपा वा । तत:'णं च शव देने

माययंविवेकेन बेत्ति विद्यापदं यथा ।
सा कला परम या विद्या ज्ञानक्रियईश्मक ।।


इति । वियदिति –वियदधम आदियम्य तजगप्रसूते । आमन भाकाराः
संभत ' इत्यादि अतेः ।
सर्वव्याधिप्रशमनेन-सर्वेषां यथार्थानां ज्वरादिरूपाणां प्रशमनं नाशकारणम्।
सर्वमयभिचारिणंति-अषमृदयु बालमुवादिरूपसर्वमृत्युन्निवारयति । 'ज्ञात्वा
देवं मृत्युमुखप्रमुच्यते' ति श्रुतेः ।। १६३ ।।

अग्रगण्यl5चियरूपा। कलि कल्मषनाशनी ।
कात्यायनी कलहत्रं अमलक्षनिषेवित। । १६४ ॥


अग्रगण्यं ति--सर्वस्य जगतो मूलकारणवादग्रे प्रथमतो गणयितुमहीं । गण
लश्न गया । अने च स गष्ण चेति व 'धनगणं तथे ' ति यप्रयमः ।
अधिभयति–गुणसंपर्कसूयक्षादचिस्यं चिन्तयितुमशक्यं रूपमस्याः ।
24