पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ७]
१८३
सौभाग्यभास्करव्याख्या ।

 
आथर्षणश्रुतौ न व्येतरयस्य लिङ्गसंख्यकारकरूपान्सत्यधर्मान् हातात अस्याने न
हविदनेऽथगं एव तयोरसवर्थकस्यात् ।
अतरिति- अमतिरिति यक्षरं नाम । अविलेयर्थः । नत्रोऽभूपार्थकत्व-
मश्रिस्य वयमझानरूपेति वा । वंदिकनिघण्टुगतोऽयममितिश७ः स्वात्मविज्ञान
पर वेन नैरुक्ते दुर्गभट्टेन व्याख्यातः । तत्रैव स्थलान्तरे रूपपरस्वेनषतः। यद्। ।
पूयंकको मुष्टिक्रमे प्राथमिकी सृष्टिरबुद्धिपूर्वा तद्रुपा व !
मेषेति-क्रमप्राप्तत्वबुद्धिपूर्वकमुष्टिरूपापि देठ वेत्याह । मेधा 'मेधास
देखि विदिताखिलशास्त्रमारे ' ति च । ‘या देवी सर्वभूतेष मेधारूपेण मस्थिते 'ति
वचनात् । 'श्रीधरणवतो मेघं ' त्यग्निपुराणवचनञ्च बुद्धितशेषरूपा वा ' मेधा
काश्मीरमहले ’ इति पद्मgभोक्तदेवीरूपा व ।
वेद मन्वादिस्मृतयश्चदुपा एवेश्याह स्मृतिः

छ यजूषि सामानि तथैवाथर्वणानि च ।।
ब्रह्मणः सहजं रूपं नित्यैषा शनिध्ययः ।।


इति कौमें । श्रवणस्मरणात्मकज्ञानरूपा व । वायुपुराणं तुतु-

वर्तमानान्यतीत नि तथैवानागतान्यपि ।
स्म रहे सर्वकार्याणि तेनासौ स्मृतिरुच्यत ।।


इत्युक्तम् । देवीपुराणं तु 'स्मृतिः संस्मरणाद्दे' ति ।
अनतमेति--यदपेक्षयोतनमन्यद्वस्त नरेव मन्तम । । “न तशमश्च न्य
विकश्च दृश्यत इति श्रुतेः । "न त्वत्समोऽस्यभ्यधिकः कुतोभ्य’ इति सामनेइच ।
देवीभागवते तृतीयस्कन्धेऽपि

दहनं विष्णुनं न वदन् िजस्त्रया।
शक्तिहीनं यथा नवं प्रवदन्ति नराधमम् ।


इति । न नुतपरप्रेरित मा बृद्धिर्दयची व । यस्या इति वा । स्वतन्त्रज्ञः सर्गः
श्वर्या चेति यावत् । १६१ ।।

पुष्पकोतिपुष्यलय पुष्qभव शकीर्तना ।
पुलोमजाबिस बन्धमोचनी बन्धुरलका ' ।। १६२ ।।


पुण्यकीतिरिति-पुष्य पुषयप्रदा कतिर्यस्याः ।

पुण्यलभ्येति--पुष्पैः प्रक्सीलेंया । । उक्तं च देवीभागवते तृतीयस्कन्धे
१.बर्बरालका