पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८२
[षष्ठशतकम्
ललितासहस्रनाम ।

थाकथति-किन्यरूयाया अभ्याः स्वरूपमस्याः ।

एवं यांगिनी । पया वर्णयित्व प्रकारान्तरैरपि वर्णयितुमारभते स्वाहा । ।
वर्षपदिन । । 'स्त्र। देनहविर्दानं प्रपद्वषडषट्स्वधे' ति कोशा'दुद्देश्यकद्रय-
त्यागवचन स्त्रहस्त्रशशम्दो । तदयंरूपापि देव्येव । तदुक्तं मार्कण्डेयपुराणे-

सोमसंस्था हविःसंस्था: पाकसंस्यश्च सप्त याः।
तास्वदुच्चरणाद्देवि क्रियते ब्रह्मवादिभिः ।।


इति । अन्यत्र;'ए

यस्या, समस्तसुरता समुदोरणेन तुकि प्रयाति सकलेषु मखेषु देवि ।
स वै पितृगणस्य च तुiहेतुरुच्चयंसे स्वमत एव अनेः स्वधा च ।।


अस्मिनदोऽनयोरध्एयरवः वाहनमः स्वधनम इति प्रयोग. । तन्निरुक्तः प्रपञ्च
सारे.

स्वेति स्वर्गं स्वंति च प्रदिष्टो हेयहेको हैति विद्याद्गति च।
स्वर्गात्मा च स्वात्मना समशख वलेंजया हूयते यत्र सर्वम् ।।


इति । य ने वागित्यब्रवीदि' ति तंत्तरीयब्रुस स्त्रपदस्य स्वीया वगिरयी
उसः । सामञ्जहाणे वा। ह। यक्षरेश्यादिप्रश्नात्तदुत्तराणि च भूयन्ते । एतेषु
निर्वचनंषु पृषदरदिप्रवेश एव गतः। एवं यास्कस्य निरुक्तावपि सु आहेति
स्वमाहेत जेत्यादौ बोध्यम् । अन्ये बहु । मुष्ङ् आहूयतेऽमयेति पुतिः।
अन्येभ्यो दृश्यते' इति डप्रत्यय । न स्वकीयान अजते गच्छति स्वीयस्वेन
सम्यग्जानाति वा स्वाहा । सुष्ठं अं पितामहं जिहीत इति । इयं च वह्नि
मूर्तेः शिवस्य भार्या स्कन्दमाता । तदुकां लिङ्गपुराणे

स्वाहा वह्नयतमनस्त्रम्य प्रोक्ता पशुपतेः प्रिया ।
मुखो भगवान् देवो वृषेः पुत्र उदाहृतः ।


इति । वायवीयेऽपि--

नाम्ना पशुपतय तु तनुरग्निद्विजैः स्मृता।
अथ पस्ची स्मृता स्वह स्कन्दश्चषि मुतः स्मृतः ।


इति । एषा च माहेश्वरपीठधिष्ठात्री ! ‘स्वाह माहेश्वरे पुरे’ इति पापात् ।
सुष्टु अधीयतेऽनयेति वा। मुष्णू अं विष्णु स्वन्वा द धfत पोषयतीति स्त्रधा ।

अस्मिन्पक्षे स्वाहायै नमः स्वधायै नम इति प्रयोगः । ‘ यन्न व्येति तदव्यय' मिति
!. कोशाद्देवते।