पृष्ठम्:श्रीललितासहस्रनाम.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ७]
१८१
सौभाग्यभास्करव्याख्या ।

सहस्रबलपरास्था संबवणपशोभिता ।
सर्वायुधधरा शयलसंस्थिता मवंतमख ।। १९६० ॥


सक्षेत्रे ति-- ब्रह्मरथं सहस्रदलं १धं हम थाकिन्याया योगिनी तिष्ठति ।
तदुक्तं

मुडव्योमस्थयं दशशतदलके कलिकाचङ्गमस्थां
रेतनिष्ठां समताघकईलग्नक र सवंतवचश्रयाम् ।
अ दिक्षान्तार्णशक्तिप्रकटपरिवृतां सर्ववर्णा भवन
सर्वान्नाम यतचितां १रशियरसिकां यानी भात्रयमः ।


इति । महेघदते पक्षे तिष्ठति तथा ।
सर्ववणं त -सर्वे त्रयैः पाटलपामरसततादिवैवशभिता व श्रवणंति
यावत् । यदा सर्वाण्यरदिक्षकारतानि वर्णा अक्षराणि यासां ताभिरमृतादिक्ष
मावस्यताभिः पञ्चाशच्छक्तिभिरुप मम षे दलेषु शोभिता आवृता अनुलोमविलोम-
रीरया शतकं याभिस्ताभिदश वारं दलेषु स्थिताभिः परिवृतेति यावत् । उपशब्द
स्योतपरिभाषया दशसंरूपाबधरवासंभवाच्च । अत एव यथेगिनीभ्यासे दश त्रारं
तमां न्यासं केचिदिच्छन्ति ।
सर्वायुधति--सर्वेषामथधानां धरा धारयित्री ।” सहस्राणि सहस्रधा बहु
स्तव हैतथ’ इति श्रुतेः।
शुक्लसंस्थितेति-शूल बॉषःधान सम्यक् तदभिमानित्वेन स्थिता ।
भविष्योत्तरपुराणं रमणकालीनध्यानविशेष: शुक्ल संज्ञः ’ थिसप्त त्र स्थिता ।
सर्वतोमुखति-- सर्वतः सर्वासु दिक्षु मुखानि यस्याः सा । 'संबं तोक्षिशिरो
मुख’ मितिवचनात् ।। १६ ।

अथ परिभाषायां द्वात्रिंशनामानि विभजते ।
दरः फलरेखारम्भविवदे तमोंशोऽaि ।
खेदो देहे भोष्मो वेत्रे वाइम्नलिङ्गफले ।। २१ ।।


स्पष्टार्थः ।। २१ ।।

सयाँ बप्रतचिता याकिन्यम्बाब हषिणो ।
स्वाहा स्वधा। अतर्मेधा धृतिस्मृतिरनुत्तम।। १६१ ।।


सवाँ वने ति---सर्वैः पायसादिभिरिद्रान्नान्तैरविशेषादभ्यविधंप्योदनंः प्रतं

तुटं वित्तं यस्य ।
1. मॅरण