पृष्ठम्:श्रीललितासहस्रनाम.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
[षष्ठशतकम्
ललितासहस्रनाम ।

सुशालितण्डुलप्रस्थं तदर्ध मुदगभिन्नकम् ।
चतुःपलं गुडं प्रोक्तं तन्मन नालिया रकम् ।।
मटिमात्रं मरीचं स्यात्त६धं सैन्धवं रजः ।
तदर्ध जीरकं विद्यालुङवं गधृतं विदुः ।
गोक्षीरेण द्रमत्र श संयोज्या कमलसम्म ।
मन्दातपवनदेव ! सद्धरन्नमिदमृत्समम् ।

इति

साकिमिति--माकियश्रयः स्वरूपमस्यः ।

आह वीत-श्रृंमध्ये अज्ञ।चकं नाम द्विदलं पत्र तत्र हक्रियाख्या योगिनी
ति७८ति । तदुक्तं

भ्रमध्ये बिदुषजं दलयगकलते आकल वर्ण करा5ी
बिभ्राणां ज्ञानमुद्र डमरुकममलमक्षमाला कपालम् ।
षट्चक्रधर

इति । आज्ञाचक्राब्जमेव नित्यो याः।

शक् वर्गे ति-शुकुलो वर्षो यस्याः ।

वननेस--षट्संख्ययाननानि ययाः ।। १५४ ।।

सङ्गसंस्थ हंसवती मुट्यशक्तसमन्वितः ।
हैरिद्रीकरसिका हाकिनीरूपधारिणी ।। १५९ ॥

मज्जासंस्थेतिमदजशब्दो नकारान्सः पृलि ॐ । ‘सारो मज्जा नरी

स्यमरात् । तदुत्तरमाप्रश्लेषेण मज्ज्ञ आसमन्तासम्यक् तिष्ठतीति विग्रहे मज्ज
धात्वभिमानिनीयर्थः । आब वा मज्जाशब्दः। तथा ‘चिबिल्वफलमज्जेयं'
'चिरमज्जारूपमखिलं निजम जाचमक्कृति 'रित्यादेशनिवासिष्ठे प्रयोगात्। ‘मज्जें
स्यान्मज्जया सहे' ति कोशाच्च दाबस एव वा । तेन नाङ् इलेषः।

हंसवनति--मुखे भवा ' मुख्य हंसवत्येव मुख्या आदिपुंयोस्ताभ्यां शक्तियां
हंसवतीक्षमावतीम्यां समन्विता ।

हरिश्नाने ति – हरिद्रमिश्रेऽने एक मुख्य रस रसवत्ता बुद्धिः प्रीतिर्थस्या. ।
किनारमधारिणति-कियाख्यया देव्या रूपं धरयितुं शीलमिति
य ।। १५९ ।