पृष्ठम्:श्रीललितासहस्रनाम.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ७]
१७९
सौभाग्यभास्करव्याख्या ।

अतिपवते ति--अतीव सौन्दर्यादिकृतो गर्वो यस्याः । संजातो गर्वधातो
निष्ठा वतिगवत ।। १५५ ।।

मेदोनिष्ठा मधप्रोतः बन्धिन्यदसमन्विता ।
दgनासक्षत ह्या काकिनी रूपधारिणी ।। १५६ ।।


मेदोनिष्ठति--मेदसि धावशेषं निष्ट्य स्थितिर्यस्याः। मधन मधेन ।
भद्रेण वा प्रीता। तथा च धृतिः 'यन्मधुना इति महमेव तद्देवतां प्रीणाति'
इति । महादेवीं प्रणमतोयैः।

बघिन्त्रसमन्विते ति-बघिन्यादिभिर्लघोठ्यन्तभिः षड्भिः समन्विता।

इयनेति--दन अन्न दध्यनं । अनेन व्यञ्जन 'मिति समासः । दधि,
एतं ओदनं इति यावत् । तस्मिन्नसतं हृदयं यथाः।

काकिनौषधारिणोति - ककः रूपं स्वरूपं धारयतीति तथा ।। १५६ ।।

मूलघरबूजरूद्ध पछादवश्रास्थिसंथित ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ।। १५७ ।।


मूलघरेति-मूलाधारस्य चतुर्दले कॅमने साकियाख्या योगिनी तिष्ठति ।
वृषल=

मूलधारस्थपणे श्रद ललसिते पञ्चधक्षेत्रां त्रिने श्री
थुप्रभामस्थिसंस्था सृणिमपि कमनं पुस्तकं ज्ञानमुद्रम् ।।
बिभ्राणां बाहुदण्डं . मुल लिवरपूर्वशतघा वृतां तां
मदगनमचित्तां मधुमदसूदितां साकिनीं भावयामः ।।


इति । मूलाधारारुषेऽधुज आहड। कणिकायं स्थिता ।
पउववयति - पञ्चसंख्यानि वनामि ययाः ।

अस्थिसंस्थितेति---अस्मि अस्थिषु व संस्थिता ।

इकृति अकुसादीनि चत्वारि प्रहरणानि यस्याः ।

वरख दिनं वै वते ति-वरदादिभिः सरस्वस्यन्ताभिश्च तसृभिः शक्तिभिनिषेविता
।। १५२ ।।

मुर्गारनासयताि साकिन्यम्णस्वरूपिणी ।
आज्ञाचक्रा नलया शुक्लवर्णा षडानन ।। १५ ।


मुगतने ति--मुद्गसूपमिश्र ओदने आसक्तं चित्तं यस्याः । तल्लक्षणं च
कुमारसंहितायाम् -