पृष्ठम्:श्रीललितासहस्रनाम.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ६]
१७५
सौभाग्यभास्करव्याख्या ।

सिमातेति–सिद्धानां माता । रक्षकत्वात् । ।

यशस्विनति--यशोऽपां अनीति यशस्त्रिमी ।‘ अस्मयमेधस्रजो विनिः'।
‘तय न!म महद्यशः' इति श्रुतेः ।। १४४ ।।

विशुद्धिचक्रनिलयाऽरतवर्णा त्रिलोचन। }
कट्वङ्गादप्रहरण वदनंकसमन्विता ।। १४९ ।।


विीति–थ द्विषष्टिनामभिर्योगिनोन्यासक्रमेण विशुध्द्यादिसप्तचक्राधि
ठातृडरल कसहयाद्ययोगिनीसप्तक स्वरूपेण भगवतीं स्तोतुमारभते ।-- विशवस्था
विन। तत्रेदं डाकिनियनं

ग्रोमकूपे विशुद्धौ नपदकमले श्वेत रक्त त्रिने प्रां
हस्तैः खङ्गखड्गौ हि शिखमपि महाचमं संधारयन्तीम् ।
वक्त्रेणैकेन युक्तां पशुजनभयदां पायसनंकसमस
स्वस्थ वन्देऽमृताधैः परिवृतवपुष इऊिनी वीरवन्द्याम् ।


इति विशुद्धिचक्रे षोडशदलकमलस्य कणिकंव निलयो यस्याः ।

आरक्षणं ति---आरक्तो बणं यस्या इति पञ्चाक्षरं नाम । अमीषदर्थे ।
तेन ‘पुत्रेत रक्तस्तु पाटन ’ इत्युक्तलक्षणतपाटलीकुसुमसमानवर्णायथंः । लाकिनी
प्रकरणगतनाम्ना पौनरुक्त्यभवाच्च । श्रीणि लोत्रनानि यस्यः ।

खट्वाङ्ग-खडू खटपद । दण्डारोपितनरकपालं वा। । तदादि येषां
चतुर्णां मध्ये तानि प्रहरणान्यायुधानि अस्याः।

बनेति-वदनं च तदेकं च । ‘पूर्वकालंके' ति समासः । अनिस्यत्वान्न
पूर्वनिपातः। तेन समन्विता युक्ता ।। १४९ ।।

पायसान्नप्रियः स्वस्था पशुलोकभयंकरी ।
अमृतादिमहाशक्तिसंवृत किनबरो ।। ५० ।। ।


प।यसनेति--पयोविकरः पायसश्च तदनं च तत्परमानं प्रियं यस्याः ।

स्वयमेति--यचि धातो तिष्टति त्वक्स्था । तदभिमानित्वात् ।

पशुलोके ति-अद्वैतविद्याविहीनः पशवस्त एव लोकास्तेषां भयंकरी । 'यो-
श्यां देवतामुपास्तेऽयोस बन्योऽहमस्मीति न स वेद यथ पशु 'रिति श्रुतेः। 'डितो
यातुं भयं भवति य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवती' ति च श्रुतेः ।

अमृतेति--अमृता ख्या। शंकर दर्यासां ताभिः षोडशभर्महाशक्तिभिः 'अमृता
कषणीदणी' त्याभिरक्षराताभिरेकैकदमनिष्ठभिः संवृता। उक्तं च स्ववयतने