पृष्ठम्:श्रीललितासहस्रनाम.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७४
[पञ्चमशतकम्
ललितासहस्रनाम ।

रिति--यष्ठीतिथिनित्या जालघरपीठाधिष्ठात्री वनेश्वरी । अथवा
श्रीपुरस्य द्वादशः प्राकारो वनमणिमयस्तस्यैकादशस्य भयं वनरूपा। नदी तदधि-
पतिः । उक्तं च दुर्वासप्त-

तत्र सदा प्रवहती तटिन वचाभिधा चिरं जीयत् ।
बटुलमिझडटमृत्यकलहंसकुचकलक्वणितपुष्ट ।
रोषस तस्या रुचिरे वजैशी जयति वजभूषाढधा ।
व प्रदानतोषितवचिमूखत्रिदशविनुतचरित्रा ।।


इति । इन्द्राय वचोऽपि देयंव दत्तः । तदुक्तं ब्रह्माण्डे शक्रस्य जले तपःप्रकृत्य ।

तज्जलादुत्थिता देवी वरं दत्व बलिदृष ।।
पुनरन्तर्दधे सोऽणि कृतार्थः स्वर्गमेयिवान्


वामदेवति-- वामं बननीयं देव वभदेवः । तं देवा अब्रुवन्नयं वै नः
सर्वेषां वम इति तस्माद्वामदेश्च ' इयंतरेयश्रुतेः । वामेन भागेन दीव्यतीत्यर्धनारं
श्वरो वा वामदेवः ।

कुङ्कुमक्षोदसंकाशं वामाख्यं वनवेषधृत् ।
वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् । ।


इति शिवपुराणोतसद्भाशिवव्यूह स्तर्गत मूतिविशेषोऽपि वामदेवस्तस्येयं वामा
सुन्दरी च स बेवी वा । वामनां कर्मफलानां वा देवी अधिष्ठानदेवता । बभ
चरे रता वामाः । 'पूजकऽपि भवेद्वामस्तम्माणं सततं त’ इति कालिकापुराण-
वघनत् तेषां देवीfत व । उक्तूच देवपुरणं--

वामं विद्धरूपं तु विपरीतं च गीयते :
वामेन सुखद देव व मदेन नत. स्मृता ।

इति ।

पोषयति -चान्यषोगण्डकंसोगदिवयोविशेषाणामवधभिविज्जता । सदा
तनत्वात् ।

सिी रीति--गोरक्षप्रमुखानां सिद्धानमीश्व स्वामिनी एतन्नाम्नैव काश्य
प्रसिद्धा ।

सिषिचेति--१िद्ध च सा विद्या च सिद्धविद्या । अत एव पञ्चदश्याः।
सिद्धरिचक्रशोध नास्तीत्युत कादिमते ‘नित्यानां सिद्ध मनम्रत्वा। नावेक्ष्यास्त्वंशका

दय' इति ।
1. वन्दनीयो