पृष्ठम्:श्रीललितासहस्रनाम.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ६]
१७३
सौभाग्यभास्करव्याख्या ।

कालकष्ठति--कालः कण्ठो यस्ये दधरस्य तथ्य स्म। उक्तं च बापूपुराणं

पश्यतां देवसंघमां पिशाचोरगरक्षमम् ।
धत द ठे वर्षी घोरं काल कण्ठस्ततोऽस्म्यहम् ।


इति वेवपुराणेऽष्टषष्टिशिवतीर्थप्रवरणे ‘कल इजरे कलत्र : इति स्मर्यते । तेन
तक्षेत्राधिष्ठात्रं:यर्थः। मधरंफट्। ऽवनिः कालः स एव कालः स्वयकोऽण् ।
कामः कर्छ यस्या इति वा , अङ्गत्रकण्डेयो व कें। । दास्रकासुरवधार्थं
ससर्ज कल कामारि: काल की पदनी ‘मिति लेङ् कथायाः प्रसिद्धेस्सषा
व । कलपदादेव स्वfथकोऽएव । मज निरिति तदर्थः ।

कान्तिमतीति –कात्तिरस्य अस्तीति कामिनी ।

क्षोभिणीति -- परमेश्वरो सृष्ट्यर्थं न क्षोभयतीति क्षोभिणी । तदुक्त
विष्णुपुराण

प्रकृति पुरुषं चैव प्रविश्यामेच्छया हर
क्षोभयामास भगवन्सर्गक। यपश्रितः ।।


इति । यद्वा मनःक्षोभातांश्चगानजनयदिति क्षोभिणी। तदुक्तं वराहपुराण
मू तत्रयं प्रकृत्य --

या मन्दरं गता देवी तपस्तप्सं तु वैष्णवं । ।
स्थास्तपन्याः कालेन महतः अभि मनः ।
तस्मात्क्षोभरसमुत्तस्थुः कुमार्यः सम्यदशन। ।
नीलकुञ्चितं केशान्त्र बिम्बोष्टयः पद्मलोचनाः ।।
इन्दीवरममा दमनूपुरौढचाः सुवर्चसः।
एवंविधः स्त्रियं दे ओभिते मनम द्रम ।
उत्तस्थः शतमनाः कोटिशो विविधानना।

इत्यादि।


सूक्ष्मरूपिणोति सूक्ष्मं दुर्जेयं रूपमथाः। 'सूक्ष्मात्सूक्ष्मतरं नित्यम् ।
अगरण) या' निति च श्रुतेः । सूक्ष्म इति होमविशे षस्य संज्ञा । ताम्रपत्र
नित्यानित्योदिते मलधरमध्येति पवत्र ' इत्यादिन' एवं द्वादशध हेममक्षरैः
स्य।दुदीरितेरित्यनेन ग्रन्थेनोक्ता तदेव रूपमस्या इति वा । देण्या अपि श्रीणि
रूपाणि स्थूल सूक्ष्मपरभेदासस्येवेति व्यक्तमेव ।। १४७ ।।

वज्ञेश्वरो वमवेषी वयोवस्थाविव जता ।
सिद्धेश्वरी सिख विश्वt fगत । यशस्विनी ।। १४ ।।