पृष्ठम्:श्रीललितासहस्रनाम.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७२
[पञ्चमशतकम्
ललितासहस्रनाम ।

इति विश्वः । सप्त वर्षा कन्या मालमत्युच्यते तद्वषा ॥ । सfभमतिमं मा
स्यदि' ति कथप्रकरणं घौर्यवचनात् ।

सिनीति --हं यतविशेषअस्यामभेदेन मनीन हैमिनी । हंस इथजपा
मन्त्रो व ।

मतेति- -मर्वजनपितृत्वान्मान । नक व । मन्त्रण मतभता।
च मातृक । परमेश्वरी' ति स्कन्दत् ’ प्रमत्रर्थक पलिङ्ग घ । प्रकाशऽत्र।
विशेभ्यः । अथवा दशमीति:िनिःयमन्त्रध मतेति संज्ञा । नमथरायण थ। ।
दर्शनात् । तदुपेत्य यंः। कयत्रोणाख्यक्षेत्राधिकप्रीयम् । ":त याव
हण' इति पञ्चत् । लक्ष्मीबीजाईप मतेति मझा। श्रीम २म। च कमला
माता लक्ष्मीश्च मङ्गले ’ति विश्वास्यतेः।

असाच लेत-शबरचिन्तामण मिझ मलालया भगवतो तस्वामल•
याच ले वसतीति तथा ।। १४६ ।।

अथ परिभाषायां पञ्चत्रिशनमनि त्रिभजने ।।
गलफफशोभावेगः शंभोर्वेदे चतुहम्. ।
मूढस्सी को माङ्गणयामत कहृित ।। १९ ।।


अत्र स्ताव्रजेत्यनेनार्धममाप्युत्तमे .७३ी नामे यं तत्रमात्रोषतावीप परत्र
मोदाङ्गणे ति पञ्चाक्षरतमकर्तनिबलदमयंक दशक्षमस्व लाभो ।यगम्यः । ।
तावत एव परिशेषात् । च२ मत काय ? ३ योगधन:संस्यपरता । ।। १९ ।।

मुमूखी नलिनी सुभ्रः शोभन मुरन । यह :
कालकण्ठी कान्तिमतो ओभिण सूक्ष्पहषण १४७ ।।


मुमुखोति--शोभनं मृगं यस्याः सा भू-व! । अनेन मस्र इस्तेषभयात् । ।
न शोभतेऽस्य मुखं य एवं वेदे' ति श्रवः ब्रह्मविः इव ते मय्य मखमशती' ति
भतेश्च । षडदयङ्गमेनपास्यदेवताविशधड वः सुमुखी ।

नलनीति---करचरणमुखनं त्राद्यवधान मन रूपत्रासृष्टिपादेन नलिनी।
भागीरथीरूणत्वाद्वा । । नदिन मलिन । अनेन यद्वदशनाममु गुणनात् ।
नलासयो राज। यस्यामृप।सनया तादाभ्येते . ट: नेन वं ।

सुश्रुिति- शोभने ध्रुवो यस्य सः मुधैः

शोभनेति .सौन्दर्यशीलवन्छ भन । 'सुषमं साध शोभन ’ मिति कोश ।

सुरनायिकेति सुर णां नायिके स्वरी तरा महेम देव्रत।ना 'मिति
श्रुतेः ।