पृष्ठम्:श्रीललितासहस्रनाम.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ६]
१७५
सौभाग्यभास्करव्याख्या ।

प्रत्यक्ष चनुमानं च शस्त्रं च विविधNगमम ।
त्रयं सुविदितं कार्यं भ्रमंशुद्धमभप हा ।


इति मांख्यानां समाससूत्र मयि ‘ त्रिविधं पमण ’मिति । योगसूत्रमपि ' प्रत्यक्षानु•
मनगम. प्रमाणानी'fत । त्रीन्मार्गाम्प्रत्यधिकरिण नयतीति वा । दक्षिणोत्तर-
माग महामार्गश्चेति त्रयो माग उत्तरत्र विवेचयिष्यन्ते । तथा चोबतं वेबपुराणे

दक्षिणं चोत्तरं लकं तथा ब्रह्मायन परम ।
नयं सम्मर्गघगं च ने श्री मनमुना मता ।

इति


ललक्षप्त-लोलाक्षीणां स्त्रीणां यः कामो मन्मथस्संद्र पिणी। शिमकाम
निरासाय लोलाक्षीमंबधिरेव कामत्रशेषणम् ! कामाभिमानियोगेश्वरीरूपा व। ।
तदुक्तं वरहरणं - -

कामः क्रोधस्तथा लोभमदो मंहश्च पंचम ।
मसथं षष्ठमित्याहुः पशन्यं तम तथा ।।
असूया विष्टमं शं य : य अष्ट्र मनरः ।
कामं योगेश्वरीं विद्धि क्रोधं माहेश्वरं तथा । ।
लोभस्तु वैष्णवी प्रोक्तः पाणी मदं एव च ।
महः स्वयंभूः कल्याणी मास्सर्यं चेद्रज विदुः ।
यमदण्डधरा देव षं न्यं स्वयमेव च ।
अमुया च वराहस्था इत्येताः परिकीर्तिता । ।।

इति


मालिनीति--मालववन्माईली। । ब्र। ईदत्वादन: एकपञ्चाशन्मत
काभिमानिदेवताय मलिनीति संज्ञ। तद्ध त्र। घड् अस्ति देव्याः सखी मलिनी
तस्नौ तदुप । तदुक्तं वम पुरणे पावतीविवहुप्रकरण समपदी । क्रमणं प्रकृत्य

ततो हराङ्घ्रिर्मानिया । गृहीतो दापकारणात् ।
ॐ यजसे ददाम्येष मञ्चस्वेन हरोऽब्रवीत ।।
मलिनी शंकरं प्राह मसरूपे देहे शहर
सौभग्यं निजगोत्रीपं ततो मोक्षमवाप्स्यसि ।।
अथोवाच महादेव दत्तं मलिन मुञ्च माम्।


इत्यादि । वृतविशेषरूपा मन्दाकिनीरूपा वा ।

मालिनी वतभेदे स्यान्मालाकारश्रियमपि ।
वर्ष।नगर्या गोष च मन्दाकिन्यां च मालिनी ।