पृष्ठम्:श्रीललितासहस्रनाम.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
[पञ्चमशतकम्
ललितासहस्रनाम ।

तस्मादेक{ऊ लाह्वं विशद्धे षgशाक्षरम् ।
मध्यगा डाकिनी बाह्मपत्रेषु परमेश्वरं ।।
अमृताद्यक्षरान्ताः स्युश्चन्द्रबिम्बं तदूर्वत ।


इति । नवनां । विशेषणानां विशेष्यं नाम्ना निदिशति – डाकिनीश्यत ।
डाकिन्ययश्श्रोत्यर्थः ।। १५० ।।

अनाहता जनिलया इयमभ वदसह्य ।
अंधgष्यमक्षमालाविधश हैधिरसंस्थिता । ।। १५१ ।।


अनहतेति -- हृदये द्वादशदलकमलेऽनाहतख्य चक्रे राकिन्याया यतिनी
तिष्ठति । तस्या ध्यानं यथा

हृता भान्पत्रे द्विवदनल सितां दंष्ट्रिण श्यामवर्णा
मजं शलं कपासं डमरुमपि भुजैर्धारयन्तीं त्रिने श्राम् ।
कनस्थ कालरात्रिप्रतिपतिथून निग्धभक्तैकसप्त।
श्रीमद्वारेद्वन्द्यामभिमतफलदां रातिन भावयामः । ।।


इति । अनक़ताब्जं तर्कणक । निलय यस्याः ।

श्यामाभे ति--ऽयामा षोडशत्रपिकी तथा तु या इमाभ । श्याम। आभ।
यान्तिर्थस्या इति वा ।

वदतख्येत वदनयद्वीयं यस्यः।

बंष्ट्रोज्ज्वलेति दंष्ट्राभिर्नरासमानदन्तं ऊधला शोभमाना।

अक्षमालेति--अक्षमाला आदिर्येषां तेषां चतुर्णामायुधानां धरा। पचाद्यच् ।
कर्मण्यणि धरति स्यात । उक्तश्लोके यदि चक्रे शूलमित्येव पाठस्तदाऽक्षस्य
रथाङ्गस्य मां शोभां लाति आदत इयक्षमालं चक्रमित्याख्येयम् ।

धिरसंस्थितेति-रुधिरे शोणिने संस्थिता । तदभिमानित्वेन । १५१ । ।
{{block center|कासशयाविशतघौघवृता स्निग्धं ,दतप्रिया ।
महावीरेन्द्रवरबा राकिट्यस्वस्वरूपिणी ।। १५२ ॥
कालरात्रोति--अस्ति कालराज्याच्या काचन शक्तिः । तदुक्तं वराऽपुराणे
मूतमय प्रकृत्य

या सा नीलगिरिं प्राप्त तपसे धृतमानसाः ।
रौद्री तमोभवा शक्तिस्तस्याः शृणु धरे व्रतम् ।


द्वयस्य