पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
[पञ्चमशतकम्
ललितासहस्रनाम ।

कुशला कोमलाकारा कुरुकुल्स कुलेश्वरी ।
कुरुकुण्डलया फौ लग्नगतश्परसेवित ।। १४ ।।


कुशलेति--सृष्टादिनिर्माणकौशलवत्त्वकुशला । कुशं जलं लति आदत्ते
इति वा । आदलत्वारकः । कुत्सितः शलचद्रमा यस्या अने तईंधककान्तिमत्व
दिति वा। 'शलं तु शनलयोलोम्नि शलो भूfगणे विधा 'विति विश्वः । कोमलः
मृकुमार आकारोऽवयवविन्यामो यस्याः ।

शुष्कुल्लेति लुरुकुल्लास्पदेवी श्रीपुरे हुँकरचित्तभयप्राकारयोर्मध्ये विमर्श
मयवाप्यामाधिकृता । तदुक्तं ललितास्तवरने वापीं प्रकृश्य

कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकृवन्मन्मध्याम् ।
कुङ्कुमविलियम श्री कुरुकुल मनसि कुर्महे सततम् ।।


इति तन्श्ररणे च द्वावशे पटले निरूपिता तनूपा ।

कुलेश्वरेति – सजातीयातां म|तुमानमेयानां समूहः कुलं तस्येश्वरी ।
कुल ! ति--धारकणिकामध्यगतो बिन्दुः कुल कुई कैमलकदमध्य
थितछिद्रख्यं वलयः स्वपस्थानं यस्याः । तस्मिन्नसमलालयः मुषप्तिरिव
यस्या इति वा । सा कुण्डलिनीति यावत् । तदुक्तमचर्यभगवत्पादै: ‘अवप्य स्वां
भूमि भुजगनिभर्मऽऽवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी' ति ।

कलेति स्वस्ववंशपरंपराप्राप्तो मार्गः कृख संबन्धित्वकोमः। तक्तं
तख ई.

यस्य यस्य हि या देवी कुलमार्गेण संस्थिता।
तेन सेन च मा पूज्या बलगन्धमृलेपनैः ।।


इति । नैत्रेयैर्विविधैश्चैव पूजयेकंसमार्गत ' इति च । यद्वा समयमतं कौल मतं
मिश्रमतं चेति विद्योपास्ते मतत्रयम् । शुकवसिष्ठाबिसं हितपञ्चकोत वैदिकमार्ग
करम्बित प्राञ्चम् । चन्द्रकुलादितश्राष्टकोक्तं तु चरमम्। कुल समयोभय मुमारिवात् ।
एतद्भिन्नतन्त्रोदितं कौल मार्धम् । लोभृश्यत इत्यर्थे कर्मणि षट् । तत्तदुपास्तिभेदो
अधिकारभेदश्च तसतत्र ध्वेव स्पष्टः । तस्मिस्तत्परैरासक्तैः सेविता ॥ १४४ ॥

कुमारगणनथ तुष्टिः पुष्टिर्भतिधृतिः।
शान्तिः स्वस्तिमती कतिबंधिर्न विघ्ननादिनी । । १४५ ।।


कुमारेति-कुमारः स्कन्दो गणनाथो गजाननस्तयोरम्ब। माता । कुमितो
मारगणः स्मरविकरसमू हो येष तन्नधानगतं बध्नातीति वा । अवि बन्धन
इति धातुः । कुमारशब्देन तद्देवस्योऽहंकरो वा गृह्यते । तदुक्तं ज४gशणे-