पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ६]
१६७
सौभाग्यभास्करव्याख्या ।

यदिदं ब्रह्मपुच्छायं सत्यज्ञानाद्वयात्मकम् ।
सरसः सर्वदा साक्षान्नपथ सुरपुंगवाः ।।


इति । कोघभट्टरका अप्याहुः -

अन्नप्राण मन:प्रबोधपरमनन्दः शिरपक्षय6
पुच्छात्मप्रकटैर्महोपनिषदां वाक्यैः प्रसिीकृतः ।
कोशैः पञ्चभिरेभिरेव भवतीमेतःप्रलीनामि
ज्योतिःप्रज्वनदुज्ज्वलाम चपलां यो वेद स अह्मवित् ।। इति ।।


निस्सीमेति--निष्क्रान्तः सीमानं सोमां व निसीमा नि:भीमो वा नि२१धिको
महिमा यस्याः मनः’ इति निषेधान्न द्वीप वैकठीि डाव अत्र निःसंम
महिम्ने नम इति वा निःसीमभट्टिभायै नम इति श्री प्रयोगः ।


निरूपयौवनति--काल श्रमे रजसोत्रिरलयपथ ।

मवशालिनत-यषयःतसंपकंशय अनन्दैक विषयको अतिविशेषे मद
स्तेन शलते शोभत इति तथा ।। १४२ ।।

मदापूणितरक्षी मदपटसगण्डभूः ।
चन्दनद्वबङ्ग चन्नपेयकुसुमप्रिया ।। १४३ ।।


मवेति– मदेन पूणितानि रक्तानि चक्षीणि यस्याः। वहृवषयवैमुख्यं
घूर्णनम् ।।

भदष्टले ति-- मदेन पाटने स्वेतरक्ते गण्डभत्र फलभिती यस्य मदा
मञ्च लक्षणग्रा तपानम्। यद्वा मदः कस्तूरी । पाटलं पुष्पविशेषः। मवथाऽर्च ।
तत्रत्यं मकरकचत्र कर्णावतंसवय व गण्डे भुवो यस्याः ।

मदो रेतसि कस्तूयं गर्वे हृषीभदानयोः ।
मधेऽपि मद आपात ।इति विश्वः ।


चन्दनद्रव्रति–चन्दनस्य मलयजस्य द्रवेण पृष्टसारेण दिग्धन लिप्तान्य
ऊानि यस्यः।

चाम्पेयेति -चाम्पेयकुसुमं नागकेसरपुष्पं, चम्पासंबन्धिपुष्पं वा प्रियं यस्याः
।। १४३ ।।