पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
[पञ्चमशतकम्
ललितासहस्रनाम ।


द्रुपपादम् । तस्माद्यस्मै नमः तस्मै नमः इत्येव प्रयोगः। ब्रह्मविधष्पकस्वाभिप्रायेण
नपुंसकलि झोपपतः ।

धि ति -एवमेव स्त्रपदेनापि भगवती वाच्यं ति तुम्यं नम इत्येव प्रयोगः ।
यदा तु तत्वमसीत्यथैव निर्गुणब्रह्मलक्षके तत्वंपदे तदापि सर्वनामतानपायादुक्तविध
एव प्रयोगः । नङि संकुचितवृति कमपि वित्रपदं विश्वेदेव इत्यादौ सर्वनामत
जहाति ।

अयति--अयोति कामनमन्त्रणेऽभ्ययम् । गौरादेराकृतिगणस्यात्ततो दृषि
रूपमिदम् । जलम्। उनीरामन्त्रणपंथर्थः । अय: शुभावहो विधिस्तप वा।
असीति पदार्थस्यैतेयस्य वाचकं वऽति पदम् । 'अयपय गताविति धानुपर्छन
गयर्थरय नैव पर् वसानो अव्ये नमः इति प्रयोगः। चर मशतकान्सर्गतेन नाम्म
पौनरुक्त्यपरिजिहीर्षयेयं वे होत्रा सूत्रकृतामित्युपपत्तिः । एवमन्यत्राप्यूह्यम् ।

पञ्चकोशति - पञ्चमस्यः कोशाः पञ्च कोश । इति मध्यमपदलोपी
समाप्तः । ते च पञ्च पञ्च तापूजने प्रसिद्ध मन्त्रविशेषाः । तदभेदातद्देवता
अपि । ताश्च शनार्णवे।
श्रीविद्या च परंज्योतिः परा निष्कलशtiभधी ।
अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिता । ।।


इति । एतासु पञ्चदेवतामु श्रीचक्रराजेऽथैमानासु परंज्योतिराद्याश्चतस्रो देवता
अभिलः मृदयादिवतेषु व्यष्टिसमष्टिभेदेन पूज्यन्ते । श्रीविद्य। तु मध्ये बिन्द्विति ।
स्थितिः । तेन पञ्चकोशनिमन्तरे मध्ये स्थितेत्यर्थः । यद्वा सन्ति तावदस्मदादि
शरीरेष्वन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयास्या अस्तरन्तः कक्ष्यक्रमेण पञ्च
कोशपदार्पाः पदार्थाः । एतेषां पञ्चानां मध्ये आन्तर आनन्दमयः कोशस्त श्रा
भेदेन स्थिता । आनन्दमयधिकरणं वृत्तिकारैः "अन्योऽन्तर आत्मानम्दमय’ इत्या
दिधृतिमनन्दमयस्य ब्रह्मरूपतोक्तेः । । आचर्यभगवत्पादैस्त्रानन्दमयस्य शोधनोयेषु
गणनादशुद्धये सिद्धे ब्रह्माता नोपपद्यत इत्याशयेन ब्रह्मपुत्रवाक्य एव महानिर्देशो
४१वस्थापितः । तक्षक्षे 'यदयमाकाश आनन्दो न स्यादिति सामानाधिकरण्यं न
प्रयोगदानन्दमयकोशस्य पराकशारमब्रह्मशरोरभूतचिच्छक्तिरूपत्वम् । श्रीकण्ठ-
भाध्यतट्टो फादा वयमर्थः स्पष्टः । पुच्छब्रह्मपक्षे तु पश्यनमस्तरे मध्ये स्थितेरपर्यः।
यक्तं चैतत् । बह्यगोतायां तथैवोपचुंहणदर्शनात् । तदुक्तं
तथानन्दमर्थश्चापि ब्रह्मणान्येन साक्षिणा ।

सवतरेण संपूणाँ ब्रह्म नान्यन केन चित् ।।
१.केवला