पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ६]
१६५
सौभाग्यभास्करव्याख्या ।

अथ परिभाषायां षट्त्रशस्पानि विभजते ।
विधि कूटंशविते हे द्विबिंग विभाति ।
चत्वारो इवकनं शंभुर्भाजो बली राजा ।। १४ ॥


वे इति पञ्चाक्षरे । चत्वार इति द्वयक्षराः शब्दः एकस्pिश्रयै “ अवि
शिष्टेष रामं स्यादिति न्यायेन तथैव पर्यवसानान्नकारश्च दशाक्षरं नामेत्यर्थः ।
स्पष्टमन्यत् ।। १८ ॥
विजयबेति–द्विज बन्दैस्त्रवणिकसमसैनिषेवितोपास्थि मंत्र्याः व ३ धनं च।
रेणुकापुराणे

सध्ये का भवदा देवद्विजवन्द्य महाप्रभः ।
आसन शयने याने भोजन रेणुकंव हि। ।


इति । अयव व्याहृयादिनामत्रयमवस्थात्रयवत्परम् । याहृतिर्वाग्ध्यारो जाग्र
दथस्योपलक्षकः । संघाश द' ऽवस्थयोः संधौ जात ' इति पूत्पत्य श्य गृष्टि-
रह ही ' ति श्याससूत्रे प्रयोगाचे स्वप्नपरः । अवस्थाविशेषस्याभिप्रायेण तदछ.
छिप्रदेश्यभिप्रायेण च स्त्रीलिङ्गः। द्विजः पक्षिण इव द्वि आ जो वास्तेषां वन्देन
नितरामभेदेन सेविता संबति मुष्तिदृशोक्तिः। यथा पक्षिणः सं चरेण थान्ताः
पक्षौ संकोच्य नीडे लीयते तयार वा अपि भ्राता। जगरवनौ संकोच्य पर अ7ि
निलीयन्स इत्युक्तेः । १छ ,तं क्षरण्यके ‘तद्यथास्मिन्नक।में चैन। दो युग
वा विपरिपस्य अन्तः संहत्य पक्ष संलयायैव ध्रियत एवमेवायं गुरु ।
अन्य घावति यत्र मुजो न कंचन कामं कामयते न कंचन स्त्रगं पश्थतो' ति ।
'सस। सोम्य तदा संपन्नो भवतो ' ति श्रुतेश्च । 'तदभावो नाडीषु तच्छ तेश्मनि।
चे' ति तार्तायोकाधिकरणे तय निर्णयाच्च ।। १४१ ॥

तवसना तस्यमयी पञ्चकोशातरपिता ।
निःसममहिमा निर्ययौवना मवशालिनी ।। १४२ ॥


तवासनेति--शिवादिक्षिस्यतानि पत्रिशवस्य वासनं योगपीठस्यमामन
यस्याः। तस्मभ्यस्यति क्षिपतीति वा ।
तदिति-तत्पदस्य बुद्धिविपरिवृतिविषये शक्तिः । भगवत' सर्वेषां वृक्ष
विपरिवर्तत एवेति भवति तत्पदवाच्या । एवमेव चोक्तं ‘ यत्तथेदमनुत्तम' मिति
विष्णुसहस्रनमभष्टये आचार्यभगवईःततश्च तत्र ‘यदे नमः तदे नमः’ इति
केषांचि चतुर्यन्तमश्रकल्पनं चिरयं, यसपदशक्यतावच्छेदकपरित्यागेनैव ब्रह्माणि
प्रवृत्तौ संज्ञात्वाभावेन सर्वनामत्वानपायात् । किंच तवर्गयाक्षरचक्षुष्णन्-
तमागतचेऽपि चचेन यत्तददमिति संहितोपपदंकारान्तमेति तयोः प्रातिपदिकयो