पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
[पञ्चमशतकम्
ललितासहस्रनाम ।

इति निरुक्तम् ।

समवेत-आदित्यावच्छिन्नचैतन्यस्य स्वस्य चाभेदभवनं संध्यापदार्थः ।
सम्यग्ध्यायश्यस्यामिति व्युत्पत्तेश्च । तदुक्तं महाभारते-

संध्यंति मूर्यगं ब्रह्म संध्यानादविभागतः ।
गर्छ: सकलैर्भूतैस्तवंशैः सच्चिदात्मनः । ।
तस्य दासोऽहमस्मीति सङ्गमस्मति या मतिः।
भवेदुपासकस्येति वं वेदविदो विदुः ।


इति । तदभेदादियमपि संध्या । तथाच ध्यासः –

न भिन्नां प्रतिपद्यत गायत्रीं ब्रह्मणा सह ।।
सहमस्मीत्युपासत विधिना येन केन चित् ।


इति । भरहूमृतावपि -

गद्यकारभेदेन या भिन्ना जैसाक्षिणी ।
भास्वतीश्वरशक्तिः सा संध्येयभिहिता बुधैः ।


इति । 'गायत्री सशिरास्सुरीयसा संयमयोयागमंगरूपान्न त्रिपुरे स्वमेव
महतां शर्मप्रदा कर्मणा'मिस्यभियुक्तोक्तिरिति । अत एव संधिफलोपास्यदेवताः
परोऽयं शब्द इति भाथवः। सम्यग्ध्येयत्वसंध्या। 'आतश्चोपसर्ग' इति ' कर्मण्य
णिति पारिशप्तकरः । इयं च ब्रह्मणो मानसपुत्री । तदुक्तं कालिकापुराणे

सदा तन्मनमो जता चारुरूपा बराङ्गना ।
नाम्ना संध्येति विख्याता सायं संध्य) जयन्तिका ।
ब्रह्मणो ध्यायतो यस्मात्सम्यग्जता वराङ्गना ।
अतः संध्येति लोकेऽस्मिन्नस्याः यतिर्भविष्यति ॥


इति । भगवतपुराणशप --

या सा संध्या ब्रह्मसुता मनजता पुराभवत् ।।
तपस्तप्त्व तनू यक्व सैव भू रूधति ।।


इति । रेणुकापुराणे तु-

इकास्थ महाकालो महालक्ष्मीस्तु पिङ्गला।
एकवीरा सुषुम्णेयमेवं संध्या त्रपार्मिका ।


इत्युक्तम् । एकवर्षात्मक कन्यारूपा वा एकवर्षा भवेत्संध्ये' ति कन्याप्रकरणे धौम्य
जनात् ।