पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ६]
१६३
सौभाग्यभास्करव्याख्या ।

प्रधानकारणीभूता यज्ञो वै सृज्यशक्तयः ।
निमित्तमःत्र मुड शैक नायटिकचिदपेक्षते ॥
नयते तपसां श्रेष्ठ स्वशत्रधा त्रस्तु वस्तुताम् ।

इति ।

जडरिमति इं दृश्यमत्रममा स्वरूपं यस्या मया।याः सा जडात्मिका।
गायत्रति- चंद्रशयक्षरं छन्दं गमी । 'गम्यत्र छन्दसामह' मिति
गीता । गायत्रं छदनमो' नि कोमें देवोभवे च । यद्वा गायत्र्या गोपकन्या
ब्रह्मणः निरन्ती । तं पद्मपुराणे पुकरक्षेत्रे ब्रह्मर्षि यागं कुर्वति गति समाज
हून ! मशिनं. लदn:िः अपि नागतस्तभिः सहगच्छामीत्युत्तरमदात् । तेन
बचनेन कुपितो या शक्तिद्वाकांचिद्गपञ्चम्यामानाय्य विष्णु प्रत्युक्तवानिति
प्रकृत्य

तावद्ब्रह्म हैर प्रहृ यज्ञार्थं सत्वरं च नः।
दैवी बैग मभ गायत्री नभगः प्रभ ।।
एवम्ब ने भेदा ‘ब्रह्माणं प्रोक्तवानिदम् ।
तदंगमुहुश्च मया दत्तां तत्र प्रभा ।।
गाधव । त्रिव(हैन रिकरं मा कृथाश्चिरम् ।
गहाण गन्धाः {थः णिमनालम् ।।
त्रेण ततो गोपीथमुपयेमे पितामहः ।


इत्यादि। तेन ने शगपअप “पेस्थथुः । अथवा 'गयन्तं प्राप्यते यस्माद् गयत्र
तेन यत्र '३aि यत्रोकल्पं भरद्वाजस्थतनिर्वचनाद्वेदम।तरि प्रसिद्ध गायत्री
शक्रसदभेदादम्बया और वचकः। असंमूसरों क' इति कः । गौराबिश्त्र-
दोष । दुरी । पद्मपुराण

विशेषपुष्करे स्नात्र जपेन्मां वेदमातरम्।
अष्टाक्षरा स्थिता चाहं जथा मया त्विदम् ।।


इति । देशेषु राणं तूं 'गायनाद्गमनाद्वापि गयी त्रिदशचिते 'त्युक्तम् । ‘गायति
च प्रायते रे' पि तु छान्दोग्य । 'यत्र गमनमत्र 'दिति म।सिष्ठ
रामयणं च ।।
देवहूतिरिति – याहृतिव्यहरणमवार तद्वषा। मन्त्रविशेषरूपा त्र ।
वायुपुराण तु

मयाभिध्यातं यस्माचं समुपस्थिता ।
तेन व्याहृतिरित्यैवं नाम ते सिद्धिमेष्यति ।