पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६२
[पञ्चमशतकम्
ललितासहस्रनाम ।

कांपृ' इयेकादशभिरक्षरंभप्यकारैरुक्ता। नेष न प्रकृतं नमारभ्य पञ्चकोशान्तर
स्थितेत्यन्तनि चतुर्दश नामानि प्रतिपाद्यते । एवमीश वृक्षकाष्टाक्षरनमभ्यां
संपुटीकृतानि द्वादश नाभानयर्थः । प्रकृतनामध्ये । प्रः तु नाक्षरस्वं स्वर-
दिवं च स्यादिति तादशेन संzटीकरणाभवद्भदं सुत्रमगध सुत्राणामपि
दृष्टोषयनिबन्धनमत्ररुपत्वेन तद्वषावस्थायाम्राझा कयलचने तु संदपि।
पक्षः माधरेव । एवमन्यत्रापि द्रष्टुभम् ।। १० ।।

चिच्छक्तिश्चेतनहपा जडझकर्ज डदिएका ।
गायत्री हृतिः संध्या जवृन्दनिषेवित । १४१ ॥


चिच्छक्तिरिति -चिच्छक्तिशेषभ्यशस। चिदश्यमथा' मिति य स्क
स्मृतेः । ‘चिदिति चोपमर्थं प्रयुज्यमानः’ इति प नमग। ।

हे अक्षरे ब्रह्मपरे अनन्तं विद्या दद्य निहते य गू ।
क्षरं वविद्या ह्यमृतं तु विद्या विश्व किं ईशते सं‘यः ।


इति श्वेताश्वतरांनदष्ट विद्यापदेनोच्यते । अविद्यानिय(#वश्व स। ममें घूमस्या-
परपर्यायं वा चिच्छक्तिः । देवीभगवते पञ्चमः

वर्तते सर्वभूHषु शचि5ः सत्र:भनः मूष ।
शववच्छनहीनस्तु प्राणी भवत सवथ ।।
चिच्छक्तिः सर्वभतेष रूपं तस्थसदेव हि ।।


इति । तदेवह चेतनरूमा । वर्छवस र भ: या विमा चैतन्य
मेवोच्यते ’ इति संक्षेपशरीरक।चषः । चैतन्यस्वरूप। शचित:’ इत ग|उपादीय
सूत्रं च । देवभगवते प्राथमकलिोकेऽ–

मवं चैतन्यरूपं तमद्यां विद्यां च म है
बद्धि या नः प्रचोदयात् ॥


इति । इयं च त्रिवरणा गायत्री। अत एव मधे ' 7ः च नभः भागवतं
विदु' रिति । सैषानन्दम्य मीमांसा भत्रनों' ति श्रुतिरपि । आदर्य ब्रह्मणः
सैषा विद्रपा शत्रितमींमांसा भवति दिमशमः भदiित शफराथचरणैविद्या
रत्ले व्याख्यानदर्शनात्

जयशक्तिरिति -- स्रष्टव्द जगदमत्रशत्रेय त्रयोगको मायापरिणामविशेष
अजशक्तिः । सृज्यशक्तिमात्रोपलक्षणमेव उदैतं च विष्णुपुराणे

शक्तयः सर्वभावनमचिन्यज्ञानगवराः।
शतशो ब्रह्मणस्तास्तु सर्गाद्य भावशक्तयः ।
भवन्ति तपसां श्रेष्ठ पावकस्य यथोप्यता। ।
निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि ।।