पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ६]
१६१
सौभाग्यभास्करव्याख्या ।

पारंपथगतो येषां वेदः सपरिब ३णः ।
ते शिष्टा ब्राह्मणा मैं याः श्रुतिप्रत्यक्षहेतवः ।।


इति वसिष्ठस्त्रोक्तलक्षणकाः शिष्टास्ते इष्य यस्याः सा । यद्वा शिष्टैरिष्टा
पूजिता।

शिष्टपूजितेति–इममे-।थं स्पष्टमवष्टे शिष्टपूजिता।

अप्रमेयेति--प्रमातुं योग्या प्रमेया प्रमेया न भवतीत्यप्रमेया । अरार्थ
ईहाविध्यादिभिः प्रमेय व । अप्सु प्रमेव वा। 'मम योनिरप्स्वन्तःममुद्र' इति
श्रुतेः

स्वप्रकाशे ति--वः आत्माभिन्नः प्रकाशो यस्याः। वृक्षाभावेन पराप्रका-
इयात् । अत्रायं पुरुषः स्वयंज्योति' रिति श्रुतेः सुषु अप्सु प्रकाशो यस्य
व ।

मनोवाचामित-मनांसि च बाचश्च मनोवचस्तेषां तासां चागोचरा अपिषयः
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सहेति श्रुतेः । विष्णुपुराणे प्रलाघवषतं

यातीतगोचर वाचां ममलां चाविशेषणा ।
ज्ञानिज्ञानपरिच्छे द्य बन्दे तामीश्वरीं पराम् ।


इति । 'स्त्रीशूद्रद्विजबन्धूनां त्रयी ने श्रुतिगोचरे’र्यादाविव गोचरशम्दस्य श्री
लिङ्गवम् । न विद्यते गोचरो यस्यामिति वा । वइनमविषय एकोऽपि पदार्थों
यस्य नास्ति । तद्गुणानमयानन्येन वानसातीतवादिति भावः । यत्तु
अस्या इत्यधिकृत्य निर्मन् ने कितङ’ इति छ अरसूत्रद्वयं पठ्यते । निः मन्
वितः छा इत्येतदक्षराम्लानि चत्वयैव नामानि द्विद्विपदघटितानि भवन्तीति तदर्थः
तत्समानविभक्तिकपदद्वमपरम् । ‘अप्राप्ते वाक्यमर्थवदिति न्यायेन तादशस्थल
एव नामद्वयभ्रमनिरासकत्वेन सर्वत्रयात् । यथा ‘ परं ज्योतिः परं धाम ' 'परा
शक्तिः परा निष्ठे' ति । इदं तु भिन्नविभक्तिपदद्वयघटितमेकं नमेत्यदोषः। यद्यपि
मनश्च वाच च मनोवाचे ते च ते आगे च अपक्वे च मनोवचमे । विशेषण
विशेष्येण ?बहुल 'मित्युक्तेनं पूर्वनिपातः। ते न भवत इयमनोबाचमे । तयो
गचरेत्येकपदमेवेदं नाम सुवचम् । 'यतो वाचो निवर्तन्ते'इति श्रुतेर्वादैकवेद्यस्थ-
भृत्या मनसैवानुद्रष्टव्य 'स्यादिश्रुत्या च सह विरोधस्य भामस्यां शक्तिलक्षणा
परतया पक्वापक्वमनःपरतया च व्यवस्थाकल्पनेन परिहृतत्वात् । तथापि ‘गस्वि

वाढीठक qण’ इति छलाक्षरसूत्रविरुढम् । तस्य च छाया 'धूलिकुरवीरिवदृढीठ
1. अस्याथ मन्त्रिकविवेशिकं कवेद्यः