पृष्ठम्:श्रीललितासहस्रनाम.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६०
[पञ्चमशतकम्
ललितासहस्रनाम ।

शिवाराध्यंति-शिवेनाराध्योपास्या। तद् ब्रह्माण्डपुराण

शियोऽषि यां समाराध्य यानयोगबलेन न ।
ईश्वरः सर्वमिीनमर्धनारीश्वरोऽभवत् ।।


इति । शंकरोप सितचतु' कूवशस्वरूपा वा।
शिवमतिरिति-‘शत्र एव मूतिः स्वरूपं यस्याः शिवातयोरभेदात् । तदुक्तं

एको रुद्रः सर्वभूतेषु कुडो माघ द्रः मकरो निकलश्च ।
स एव देवी न च तद्विभिन्ना ऋतज्ञात्वैवमृतत्वं व्रजन्ति ।


इति । शिया मङ्गलमयी मूर्तियंस्या इति वा । शिवो मोक्ष एव रूपं यस्या वा।
मोक्ष यात्ममात्रस्वरूपत्वात् । तदुक्तं सौरसंहितायां चतुर्दशाध्याये ‘अथ मुक्तेः
स्वरूप में प्रवक्ष्यामि समासन' यस्य

तस्मादात्मस्वरूथैव पश मुफिनर विद्यया ।
प्रतिबद्धा विशद्धस्य विद्यया व्यज्यतेऽनघ ।


इयन्तम् ।

शिवङ्करोति -भक्तं शिवमेव करोति अवद्यपाशनिरसेन मुक्त प्राप्यं ब्रह्म
करोतीवेणूषचरात । शिवं मङ्गलं करोतीति वा शिवंकरी । कृतं हेनप्ताच्छ-
स्यामूलस्थैcिव ’त ६ । शिवशमरष्टय करे’ इति मुम् १३९ ॥

शिवप्रयं प्ति- शिवस्य प्रिया । शिव: प्रियं यस्य। इति वा ।

शिवपरेत-शिवायरा शिवस्य शकते यत्रोनामलभत्रदेवत । शिवः परो।
यस्या इति वा। शिवप्रतिपादकत्वाद्वा शिवपरा। अयं शिवशब्द एतत्पर इस्यत्रैव
मेव व्याख्यादर्शनात् ।

शिष्टेति-दष्टान्यनुशिष्यानि विहितकर्मणि इनि इछाविषयः धियाणि
यस्याः सा शिष्टेष्ट । 'इप इछाया' मिति धतोः कर्मणि निछयामिष्टमिति
रूपम् । यद्वा पिष्टैवहितकर्मभिरिष्ट पूजित । यजतेनष्ठयां संप्रसारणं ‘श्रश्चे'
ति षत्व च रूम ।

स्वस्ववर्णाश्रमधर्मः सम्यग्भगवदर्पितः।
यत्पूजनं न तद्गन्धमाल्यादीनां समर्पणैः ।।


इति वचनात । 'आचारप्रभवो धर्मो धर्मस्य प्रभुरव्युत’ इति महाभारतगृहन्नार-
बीययोवं चनाश्च । यद्वा

न पाणिपादचपलो न नेत्रचपलो भवेत् ।
न च वागङ्गचपल इति शिष्टस्य गोचरः ।।