पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ६]
१५९
सौभाग्यभास्करव्याख्या ।

मह।कामेरोति--महांश्चासौ कामेशश्चेति वा महाकामो महेष्ठो महाशय.
दवसावेशश्चेति वा महाकामेशस्तस्य नयने एव कुमुदे करवे रसतषड् वा तयो-
राहावे विश्वासे सुखातिशयकृतनमोलने वा समुदी चन्द्रिकेव । कतिकपूणिमे
वेति च। ।

कुमुद कैरवे रक्तपत्रे कुमुदः कप ।
कमदः कातिके मासि चन्द्रिकायां त्र को मुदी ।।


इति यावनः । अथवा –कुत्सिता नश्वरत्वधिकदुःखसंमिश्रत्वादिहेतुभिनिन्छ।
मुनोतिर्येषां ते कुमुदो वैषयिकः। अत एव तेषामनुकम्पवयभिप्रायेण 'कुंपणं कुमुद्दे
कुमुदि' ति शाश्वतः । 'स्याङ्गुकृपणेश्यवदिति विदत्रश्च । तेषामासमन्ता-
व्याप्तौ तृदः सुखातिशयो मोक्षरूप इति यावत् । स च महाकामेशं प्रति नयनेन
प्रापणेनेति तृतीयासमासः । शिवप्रापणजन्यस्य वैषयिकनिष्ठस्य मुखस्य कौमुदी
प्रकाशिका ।। १३४ ।।

भक्तहार्घतमोभेदभानुमान्संततिः।
शिवधूतं शिवाराध्य शिवमूतिः शिवंकरो ॥ १३९ ।।
शिवप्रिया शिवपरा शिष्टेष्ट शिष्टपूजितः ।
अप्रमेया स्वप्रकाशा मनवः चमगोचर ॥ १४० ॥


भवतेति--भक्तानां हृदि भावनीयानि तमस्थावरणशक्तिमन्यज्ञानानि तेषां
भेदे नाशने भानुमतः सूर्यस्य भानुसंततिः किरणपरम्परेव ।'हृदयस्य हृल्लेखयदण्-
लासेष्वि' ति हृदयदेशः । ‘तत्र भवः’ इयण् ।

शिवेति-शिव दूतोऽयं यथा भवति तथा संदेशप्रापको यस्याः सा शिवदूती।
दूर् उपतापे'। यथोक्तवदकृत्वा ' दूतोऽप्युपताप#ः। 'दूती संचरिके समे’ इति
कोशे संघरशब्दोऽपि संदेशसंचरणपरः। दुनोतेनिष्ठयां ‘दुनिम्यां दीर्घदवे' ति
दीर्घ: । 'पतादाख्यथा । 'मिति ङीष्। बहुव्रीहे: क्तान्ताददन्तादव्यत्वे द्योत्ये
स्त्रियां ङीषिति तदर्थः । उक्तं च मार्कण्डेयपुराणे

यतो नियुक्तो दौत्येन तया देव्याः शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिस्ततः सा ख्यातिमागता ॥


इति । एतद्व्याख्याकारास्तु शिवेन संदेशं प्रापयतीति शिवदूती । गौरादेराकृति
गणवाडीष् बहुदीहौ तु टाप् स्यादित्याहुस्तच्चिम्यम् । इयं च पुष्करास्ये तीयं
स्थिता । तदुक्तं पनपुराणे पुष्करखण्ड ‘अथ नेश्न्याः प्रवक्ष्यामि पुष्करे या व्यव

स्थिता' इति प्रकृय किवदूती तथा देवी हो मा क्षेमंकरी संदे’त्यदि ।
1. महकाम 2. यथोवसवकृत्वा