पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
[पञ्चमशतकम्
ललितासहस्रनाम ।

व्यापिनी जिविषाकार विश्वविद्याहषि ।
महमेशनयनकुम्बलादकौमृषी ।। १३४ ।।


धायिनीति –अहंकारत्रयकथंरूपवशिष्टप्राकृतसर्गत्रितयःत्मकतया परिणामा
व्यापिनी । सर्वजगदन्यपिक व! ।।

इति भास्कररायेण कृते सोभायमास्करे।
चतुर्थशतकेन भूपचमी ज्यासिनी कला ।। ४०० ।।


इति श्रीललितासहस्रनामभयं चतुर्थशतकं न|म पञ्चमी कसा ।। ५ ।।

विषिघाकरेति -- प्राकृता वैकृतः सर्गाः कोमारसर्गश्चेश्ये व विविध आकारा
यस्याः सा ।
विश्वबिधे ति-

विद्यां चविद्या च यस्तद्वेदोभयं सह।
अविद्यया मृत्थं तीर्वा विद्ययाऽमृतमश्नुते ।


इति श्रुतो प्रसिद्ध विद्याविदो । विद्या स्वात्मरूपं ज्ञानम् । अविद्या वरमद्युतिरूपं
ज्ञानम् । तदुभयं स्वरूपमस्याः । उक्तं चं बृहन्नारदीयं

तस्य शक्तिः पर विष्णोर्जगत्कर्मपरिक्षमा।
भावाभावस्वरूपा सा विद्याविद्येति गीयत ।


इति देवीभागवतेऽपि ‘ब्रह्मवसति दुष्प्रापा विश्वविद्यास्वरूपिणी' ति । तत्रैव
स्थलान्तरे --

विद्याविदो ति देव्या वै रूपे जानीहि पाथव ।।
एकया मुच्यते जन्तुरयया बध्यते पुनः ।


इति । यद्वा विधेव चरमवृत्तिरूपं ज्ञानम् । अविद्य भेदभ्रान्तिरूपं ज्ञानम् । स्वः
परब्रह्मामकं ज्ञानम् । स्वपदस्यात्मवाचित्वात् । ‘स्व ज्ञातावमनी' ति कोश
एतत्रयं रूपमस्याः । उक्तं च लोलं

भ्रान्तिवद्या परं चेति शिवरूपमिदं त्रयम ।
अर्थेषु भिन्नरूपेषु विज्ञानं भ्रान्तिरुच्यते । ॥
आभाकारेण संबिसिङ्घीवधेति कथ्यते ।
विकल्परहितं तत्त्वं परमित्यभिधीयत । ।

इति