पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१५७
सौभाग्यभास्करव्याख्या ।

वयसध्यति-व्यक्तं महत्तवं पूर्वमादभिव्यक्तत्वस्महाञ्च । आस-
मन्ताद्वापत आख्यास्तज्जन्योऽहंकरः (दुभयस्वरूपिणीये पदम् । व्यक्तेरस्य
भिन्नषदवं स्वस्योतरत्र ब्रह्मजननीति नमद्वयस्यंयम कर्तुं युक्तं पुनरुत्थान
दिदोषाप्रसरात। प्रत्युत वकारवकरादिनामप्राय ठानुगुणस्त। अग्निं यजतं
वर्षमहन्तामक्रमस्या इति योज्यम् । पराहृन्तायास्त्रिपुरसुन्दरीरूपस्वः अहंका/-
रायतत्वे तदभिव्यक्ते: । व्यक्तमभ्यरतं चेति स्वरूपे अस्या इति वा । भतभत्र •
विचारसाहियशदित्यवतीत्यर्थः । तदयुक्तं संधै-

भूतभावविकारेण द्वितीयेन सदुच्यते ।
व्यक्तं तेन विहीनत्वादव्यक्तमसदित्यपि ।


इति । क्षराक्षररूपेण त्रीः ‘उक्तमक्षरमव्यक्तं व्यक्तं क्षरमुदाहत ‘मिति मतः।
पुराणात् । समष्टियष्टिरूपेति वा । ‘अर्मा विदुरन्तं व्यक्तं य'’ भनेश्वर
इति नृसिहपुरणत् । त्रयोविंशतिप्रकृतरूपा वा

प्रयोविंशतितत्वानि व्यक्तशब्देन सूरयः ।
वदन्यदभक्तशब्देन प्रकृतिं च परां तथा ।


इति श्रह्माण्डपुरणात् । अथवा व्यक्ताव्यक्ते त्र यस!gनत चेति पुनरे "पात
रेण व्यक्तमव्यक्तं व्यक्ताव्यक्तं चेति त्रिविधलिङ्गरूपेणर्थः । तल्लक्षणानि ब्रह्म
वंबतंपुराणं

स्वायंभुवं बाणलिङ्ग ओललिङ्गमिति त्रिधग् ।
केतितं व्यक्तमव्यक्त व्यक्ताव्यक्तमिति क्रमात् ।।
यक्तं भुक्तिप्रदं मुनिप्रदमथपतच्यते।
भुक्तिमुक्तिप्रदं लिङ्ग व्यकव्यक्तं प्रचक्षते ।
द्वित्रिभ्नुलां समारूढं वृद्धिमेति ने हेयहे ।
तद्बाणलिङ्गमुदितं शेषं शल विदुर्बधा ।


इति । अथवा पवमलेषु मुव्यक्तं पाशबद्धेष्वव्यक्तं स्वरूपमस्याः । औदुक्तं इति
रहस्यं शक्तिपतशब्दार्थनिरूपणावसरे

व्यापिनी परमा शक्तिः पतितेत्युच्यते कथम् ।
ऊर्जादधोगतिः पान मर्नस्यासवैगम्य च ।
सत्यं स व्यापिन निया सजा शिववस्थितं ।
कि त्वियं मलकर्मादिपाशबद्धेषु संवृता ।
पक्वदोषेषु मुख्यत्रता पतितेभ्यूषवर्धते ।

इति ।It १३७ ।।