पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
[चतुर्थशतकम्
ललितासहस्रनाम ।

इति । एते च षट्सर्गाः प्राकृताः । वृक्षादिरूध्वंम्रोतोरूपः पश्वदस्तिर्यक्स्रोनोरूप
भूतप्रेतादिरर्वाक्स्रोत इति श्रयो वैकृत । प्राकृतवैकृतात्मक एकः कोम।रसर्ग इति।
तदृक्तं विष्णुभगघते-

आद्यस्तु महत: सगों गुणवैषम्यमात्मनः।
द्वितीयस्बहुभो यत्र द्रव्यज्ञानक्रियोदयः ।
भतसर्गस्ततीयस्त तन्मश्रो द्रव्यशक्तिमान् । ।
चतुर्थ ऐन्द्रियः सर्गो यन जानक्रियात्मनः ।
वैकरिको देवसर्गः पञ्चम यन्मयं मतः ।
षष्ठस्तु तमसः सग यस्वबुद्धिङ्कतः प्रभो ।।
षडिमे प्राकृताः सर्गा वैकृतानपि में शृणु ।


इत्यादि । अत्राध्यवसायतमःसर्गस्य पञ्चत्वोक्तिः ठक्रमानसारेण । आपंक्रम।
तस्य प्रथमवमेव । अस्मिन्नेवाथं वायुपुराणदोष्णुदाहपर्वणि । वं ना।कतादिर
सगणां मध्ये उत्सरोतरस्य पूर्वपूर्वं प्रवृत्तिः अव्यक्तस्य तु ब्रह्म प्रसारित रात्र
सीनां मलभतवतम् मूलान्तराभवच्च मूलप्रक्षुनरश्वथैः । अत एव भुञ्जते ।
'इन्द्रियेभ्यः परा ह्यर्था' इत्यारभ्य 'महतः परमव्यक्तमव्यबसायूरूपः पर. । 'रुप(न्न
परं किंचित्सा काष्ठा सा परा गतिरिति । अथन मका: ५इपसंख्यानां मा”
प्राणां । लक(रस्त्रव्यक्तमहदहं राणां त्रयाणां बोधकः । तेनटुविधा प्रकृति
रित्यर्थः । तथाच समाससूत्रं ‘अष्टौ प्रकृतय’ इति ।

अव्यक्तेति–अथ क्रमेण राईवरूपैः स्वोत्पत्रमते । अयसः प्राथमिक
मायारङ्गतरूपा । सांठग्रमते प्रधानप्रकृत्यादिपदत्रयमयक्तं तद्रथा वा । तदुवे
सस्यसस्यम्

सूक्ष्ममलिङ्गमचेतनमनादिनिधनं तथा प्रविधम ।
निरवयवमेकमेव हि साधारणमेतदव्यक्तम् ।


इति । पञ्चशिखायैरपि ‘अनादिमत्रं महतः पर भूत्रं प्रधानमध्यकतमुखानि
गूरय, इति । तत्रच गुणत्रयसमष्टिरुषमेवेत 'सवदेन्नामतद्धर्भवं तदुपवी' ति
सांख्यश्रपंचनसूत्र स्पष्टम् । बह्व वक्तदेनोच्यते । ददव्यक्तमहं है '
यधिकरणं ‘म चक्षुषः गृह्यते नापि चाचा माधुर्देवैस्तपसा कर्मणा वे 'त्यादिश्रुति-
भिस्तथा निर्णयात । विष्णुस्वरूपेति वार्थः ।

प्रधानमव्ययं योनिरथ१तुं प्रकृतिस्तमः ।
विष्णोरेतनि नामानि नित्यं प्रभवधभिशः ।।

इति लंङ्गात् ।
१ सर्ग