पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१५५
सौभाग्यभास्करव्याख्या ।

इति । अव्यक्तं मया । तस्याश्च लयो नाम मुताविव नात्यन्तिको नाशः किंतु
सुषुम्नावसःकरणवृतीनामिव मायावृत्तीनामनुदयादत्यन्त नविकल्पात्मनः परमारम
प्रकाशस्य वलाद्भानसस्येऽप्यप्रतिभlतप्रायवम् । सर्वध भानाभावे वस्तुन एवा
भावापत्तेः इष्टापत्तावृत्तरत्र सर्गानुपपत्तेः । अविशिष्टं: प्राणिकर्मभिश्च तस्यां
मायायां त्रिलोयं च क्रमेण प्राप्तपरिपाकः स्वफलप्रबानाय परशिवस्य सिसृक्षमिका
मायावृत्तिरुद्यते । सैषा मायबस्था ईक्षगकामतपोविचिकीर्षादिशब्दैरुच्यते ।
स ईक्षत लोकान्न सृजा ' इत्यंतरेये । ‘तदैक्षत बहु स्यां प्रजायेये' ति छान्दोग्ये ।
‘सोऽकामयत बहु स्यां प्रजायेयेति तंतिरोये । तपसा चीयते ग्रह 'ति मुण्डके।
तादृशवृतिविषयतया सविकल्पकत्वेन मायया यस्फुरणं सोऽयमवृद्धिपूर्वकस्तमसः
सर्गाः प्रथमः । 'नासदासीनो सदासी’ दित्यारभ्य ‘तम असीत्तमस गूहमप्र
इत्यन्ता भृतिः तस्मादश्यकतमुपन्न 'मित्यादिस्मृतिरप्येतपर्व । एतस्मादविभ
गापन्नगुणत्रयादव्ययततम:पदवाक्यादन्तवभागस्यगुणत्रयात्मक्रस्यै षदत्रपर्वतस्य महतः
सर्गे द्वितीयः । तदुक्तं-

अव्यक्तादन्तरुदितत्रिभेदग्रहणामकम् ।
म नाम भवेतनं महतोऽहंकृतिस्तथा ।।


इति । तस्माद्बहिर्विभागगुणत्रयावस्थस्याहंकारस्य सर्गस्तृतीयः ।

वं करिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहंकारो मतवादजायत ।


इति वचनात् । अत्र भूतादेस्तामसत्वेन विशेषणदन्ययोः सात्विकराजसत्वे सूचिते।
तत्र भूतादिनमकतामसादहंकाराद्रजसावष्टब्धपञ्चतन्मात्राणां सगश्चतुर्थः ।
वैकारिकनाम्नः सात्विकादहंकाराद्वजोत्रष्टव्धादेकादशेन्द्रियगणस्य सर्गः पञ्चमः।
राजसात्तं असादहंकारादुभयाचिष्ठातृदखताकंप्रचेतोत्रियादिदेवतासर्गः षष्ठः। यदाहुः
सर्या:

सात्विक एकादशकः प्रवर्तते वैकृतादहंकरात् ।
भूतादेस्तामसतस्तन्मात्रं तंजसदुभयम् ।


इति । शैवमते तु सविफादहमो मनः, राजसादहमो दशेन्द्रियाणीति
विशेषः । यदाहः शैव।

सात्विकराजसतामसभेदेन स जायते पुनस्त्रेषु ।
स च तेजसवंकारिकभूतादिनामभिः समुल्लसति ।
तैजसतस्तत्र मनो वैकारिकता भवन्ति चक्षणि ।
भतादेस्तन्मात्राण्थैषां सर्गोऽप्रमेतस्मात् ।।