पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
[चतुर्थशतकम्
ललितासहस्रनाम ।

म्त राणीति प्राचां पक्षः ‘किरणा गुणा न दरभं तेषु पयासो गुणो न स दण्ब'
इति धर्मसंग्रहिष्यादौ ग्रन्थे हरिभद्रादिभिर्जानसूरिभिरुहृद्वितः । ‘किरण गुण में
द्रव्यं तेषु प्रकाशो गुणो न स द्रक्ष्य ‘मिति तु तच्छाय।

प्रभहऐति--ततश्च गुणगुणिनोरभेददाह । प्रभरूपा अणिमाद्या देवताः ।
स्वरूपमेव यस्याः। ‘मनोमयो भरूप' इति श्रुतेः ।

प्रसिद्धेति सर्वं रमिति वेद्यत्वप्रसङ्ग । तयच देवीभागवते 'तामहं-
प्रययब्याजात्सर्वे जानन्ति जन्तव' इति । तत्रैव प्रथमस्कन्धरम्भ ‘सवंचैतन्यरूपां
तामाद्यां विद्यां च धीमहीति ।

परमेश्वरीति--परमा उत्कृष्ट च मेश्वरी स्वामिनी च ।

मलेति-मनरथ श्रीविद्यामन्त्रस्य प्रकृति: कारणभूत प्रकाश विमलप्रक्षरद्वय
रूपा । सांख्यमतप्रसिद्धा वा मूलप्रवृतिः । यदाहुः

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविधूतयः सह।
षोडशकरस्तु विकारो न प्रकृतिनं विकृतिः पुरुषः ।


इति । मृगेन्द्रसंहितायां तु ‘महदादिसप्तकरूपमुषुम्णवंदिन युद्दलिन्यं वाऽप्रकृति-
रूपा । मूलप्रकृतिरुच्यत ' इत्युक्तं तेन तद्रण वा । अथवा पृथिव्यादोिन माक-
स्तानां भध्ये पूर्वपूर्वस्य विकृतिभूतस्योत्तरोत्तरं भूतं प्रकृतिः । आरुगस्य तु अव
प्रकृतिः। 'आत्मन आकाशः संभूत' इति श्रुतेः। त/य तु न प्रकृत्यन्त रमते ।
मूल स्थानीय प्रथमा प्रकृतिरित्यर्थः । अत एव पञ्चरात्रागमे शिववाक्यम् -

प्रादुरासीज्जगन्माता वेदमाता मरस्वती ।
यस्या न प्रकृतिः सेयं मूलप्रकृतिसंज्ञिता ।।
तस्यामहं समुत्पन्नस्तवंस्तैर्महदादिभिः।


इति । अत्रेदं बोध्यम् --नियतकालपरपानां हि कर्मणां मध्ये परिपक्व नामुप
भोगेन क्षयादितरेषां च पक्वानां भोगसंभवेन तदर्थीयः मुटेरनुष्यगाम्नातप्रलयो।
भवति । तदा ग्रस्तसमस्तप्रपञ्च माया स्वप्रतिठे पर ‘शवे न ले त्रिलोन
सती यवदवशिष्टकर्मपरिपाकं तत्रैव तिष्ठति। तदुक्त ‘प्रलयं व्याप्यते तस्य
चराचरमिदं जगदिति । विष्णुपुरणेऽपि--

जगप्रतिष्ठा देवयं पृथिव्यप्सु प्रलीयते ।
तेजस्यापः प्रलीयन्त तेज वयं प्रलीयते ।
वायुः प्रलीयते व्योम्नि तदभ्यक्ते प्रलीयते ।
अव्यक्तं पुरुषं बग्निष्कले संप्रलीयत ।