पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१५३
सौभाग्यभास्करव्याख्या ।

अद्यया ललितायाः स्पृश्यः पञ्चदशाङ्गः ।
ललिताङ्गत्वरूपण सवसमारमविग्रहा।।


इति । षोडश्येत्र पंड शकेति च नित्यो विकल्परहित आसमन्तात्षोडशिक प्रह•
यागाभ्यासविशं यं येषु तुषु तैराममन्ताद्ष्यते प्रयत इति व अतिराने वि
विगतस्यापि पड़ीग्रहस्य ‘उत्तरेइन् द्विरात्रस्य गृह्यते’ इत्यदित्रघनरुत्तरतुष्ट
नियन्वात् । उक्तं च शक्तिरहस्ये-

कोटिभिर्वा :- बश्च इशकोटिभिः ।
प्रीयतऽम्बा तथैकेन षोडश्यच्चरणेन सा ।।

इति

श्रीक ति--श्रीविषं 0छे यस्य सः थी : शिवस्तस्यार्ध शरीरमस्याः ।
श्रीकण्ठेनर्धशरीरवतीति वा । तदभिन्नःध्रशरीरशालिनोति यावत । अत एवैकस्यैव
द्वयमिकस्यं बृहदारण्यके धूयते 'आमंवेदमग्र आसीदिति प्राप्य 'स इममेवात्मानं
दै भ।:१तयततः पतिश्च पल याभवतमि' ति । अथवा श्रीकण्ठवदनें शरीरे
अराः श्रीकरः यथा विचिन्नीलं किचकलं शरीरं तद्वदुभयरूति यावत् ।
तदुक्तं वायुपुराण

तत्र न ने च सा भाग झ करपात्रीक्रयिनी ।
कायार्थ दक्षिण तस्याः शुबलं वामं तथा सितम् ।।
आमान विभजस्वेति प्रोक्ता देवी स्वयंभुवा ।
सबंब द्विविधा भूता गरी कालीति स द्विजा ।।


इति । यद्वा । 'अः श्रोकएङः गुरेसाश्च ललाटं केशवोऽमृते ' ति मातृकाकोशाकन्छ। ।
कठोऽकारः स एवायं शरीरमस्या वाचूषय इत्यर्थः। तथाच धूयते अकारो वै
सब बार्सिया स्पशcमभिव्यंजयम।न बह नानारूपा भवती' ति । अकाररुपा ।
पराच्या प्रथम । वर्ग गेव वैखर्यात्मिक जने त फलितार्थः। उक्तं च सूतसंहितायां

वेशभूषा पराशनित चिडूपा पराभिधा ।।
मनिशं भवतध श्रीकठार्धशरीरिषाम ।


इति । यद्वा एकाउंरूपाय देव्या अर्धानुत्रः श्रोष्ठः परिपूतिकर इति यावत् ।
तदपि तत्रैववतम्। इच्छासंज्ञा च या शक्तिः परिपूर्ण शिवोदरे' ति । शैवे मात्र
आभ्यामेऽर्ध गुणदयविज्ञानिभिधं श्रीकण्टक्षिशिर्वः पूयंत इति फलितार्थः । यद्वा
अथाकरस्य यले यमदशायां कमकल समानजन्यमर्घ तदभिन्नशरीरवतीति।।१३६।।

प्रभवतीति -प्रभा अणिमाद्या आवरणदेवताः । अणिमादिभिरावृतां
मयूखे 'रिति वचनात् तद्वती । ताभिरावृता किरणास्तावद्गुणस्वरूपा न पुनर्रव्या-
20