पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
[चतुर्थशतकम्
ललितासहस्रनाम ।

यद्वेवतेति -- षडवयवकन्यङ्गानि हृदयशिरःशिखनं मकबरास्त्राणि तेषां
देवताभिः शक्तिभिर्युक्ता आवृता। नार्णवदिषु

अयाङ्गाचरणं कुर्याच्छविद्यामनूसंभवम् ।
पइन्नावरणाद्ब्रह्म समीपे क्रमतोऽचरत् ।।
परित्ररार्चने पश्चाददावङ्गावृतिः प्रिये ।


इत्यादिमभवदर्शनेन तामामयचरणदेवतात्वत्, सभिः सहैव तत्र वरण संस्यपूर्तेः
संभवपर्व । पर्णमङ्गानामधिष्ठात्री दयता महेश्वर एव । तेन युक्ता वा। उवात च
देवीभागवते -

सर्वज्ञता तप्तिरनादिबोधः स्वतन्त्रता मिश्यमनुतशक्तिः ।
अनन्तता चेति विविधिज्ञः षडाहुरङ्गानि महेश्वरस्य ।।

इति । शिक्षाकल्पादिषडङ्गाभिमानिदेवदासाहित्याच्या तिस्वरूपेति वार्थः ।

षाङ्गुण्यं ति-संधिविग्रहयानासनद्वैधीभावसमाश्रयायां कामन्दकनिमंश्चय
धर्मगणश्चज्ञानवैराग्याणां पुराणप्रसिद्धानां च पर्णां गुणानां गमूहः पाइएएयं तेन
परितः प्रति ।। १३५ ।।

नित्यक्लिन्नेति–नित्यं दयया क्लिन्ना सा । त्यतिथिनिया नित्यक्लि
प्रेत्युच्यते । इयं पुराणे 'नियक्लिन्नामथो वक्ष्ये त्रिपुरां भक्तिमुक्तिदा 'मिथा-
दिन प्रपञ्चिता तद्रपाः वा।

निरुपमेति–निर्गतोपमा। सादृश्यं यस्याः सा निरुपम । ‘न तस्य प्रतिमा
अस्तीति श्रुतेः ।

निवणेति – निर्गतं aणं शरीरं यस्मिस्तदशरीरम् । ‘एवणमवष्टभ्ये 'fत।
शैत वेदान्तिभिगवणपदे च मीमांसकैबग
बणशब्दस्य शरीषरदेन ध्यानात् ।
'शरीरे बाणमुदगला' वित्यमरदोषाच्च । अशरीरं इयतानवच्छन्नं मुखं मोक्षस्यं
ददातीति नघः। कोमें हिमवसंति देवी वा--

मामनादृत्य परमं निवणममलं पदम ।।
प्राप्यते नेह शैलेन्द्र ततो मां शरण द्वज ।।
एकस्वेन पृथक्त्रेन तथचोभयतोपि वा ।
मामुपास्य महाराज ततो यास्यसि तत्पदम् ।

इति ।

नियंति- षोडशैव षोडशिकः नियाश्च ताः धोशिकश्च कामेश्वर्यादि
त्रिपुरसुन्दर्पन्तास्तासां रुषाणि यस्याः सा । उक्त च तत्ररनं ।