पृष्ठम्:श्रीललितासहस्रनाम.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ५]
१५१
सौभाग्यभास्करव्याख्या ।

क्षयाति--ओडघणाख्यं पीठमेव निलयो वामस्थानं यस्याः ।

बिन्दुमण्डले लेति--बिन्दुरेव मगदनं सवनन्दमयात्मकं चक्रवालं तत्र वसति ।
बिन्दु: शुक्लं तस्य मण्डलं ब्रह्मभ्रमित्यन्ये ।

रक्ष्याणक्रमेति –सहस्रारे परे सह हंस पस्या विहरने’ इत्याचयंते।
न सि विनयते क्रियमाषो यदिग्न इतक'इलउने पुष्यादिइमट
रूप होयागस्तस्य क्रमेण प्रयोगंगाराध्य 'यज देखभुजामंगतिकरषदनं वि' है
धातुपाठादेकान्तसंगतिरेव व हयागः तत्र ऋण पादविक्षेपेणराच्या प्राप्या।।
यदाहपरतः

न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसधप्रियस्य ।
न भजनाच्छादन-परस्य न लोकवित्तग्रहणं रसस्य १ ।
एकान्तशीलस्य दृढमनस्य मोक्षो भवेत्प्रतिनिवर्तकस्य ।
आध्यात्मयोगे निरतस्य भय इमं ' भवेन्नियमः अस्य ।

इति

रहस्त’णेति--अरुणोपनिषदमि' यदि प्रविशेत् मिथने घरटेवा प्रथिभा द ':ि ।
थीविग्रोगास गमागें रद्रःसपार्षेय षषिञ्चदिति तदर्थाः । मिथ:- यं इम्यपी' ति
कोशात् प्रशमशंसामवलम्ब्योन्मनी नूनम् । धर्माधमंत्र लानं; Tणव
जुहोम्य; 'मिति । मध्रोक्तार्थविभवनं

अन्तरिस्तरनिरिन्धनमेधमात्रे मं। चकारपरिखास्थनि संविदन ।
कस्मिऽिवदद्भुतमरीचिविकासभूम विश्वं जुर्म वसुधदिशि वा वमनम् ।।


इति भन्नाथं विभवनं च रहस्तर्पणं तेन तता । १३४ ।।

सद्यःप्रसविनी विश्वसाक्षिणो साक्षिजता ।
षडङ्गदेवतयुक्ताः षाड्गपरिपूरित ।। १३५ ।।
नियाक्लिन्ना निरुपमा निर्वाणसुखचयिनो ।।
निरयषोडशिका हा श्रो एठार्धशरीरिणी । १३६ ।।


भश्च ति--तादृशयागतर्पणाभ्यां मद्यस्तदात्वे एव प्रमीदतीति तथा।

विश्वसाक्षिणीति --विश्वस्य द्री साक्षादध्यवधानेन स्वरु । यद्येनेति
वित्रसक्षिणी ।

साक्षिवजतेति--cट संज्ञाया' मिती । सर्वमाक्षिण्यः भ।क्ष्य-

स्तरायोगात्साक्षिवज ।
१. कनक 2. पञ्चेन्द्रियप्रीति 3. विद्यारितमानसस्य 4. मोक्षो भ्रमो निरय